-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.8 Jetavanasutta
Devatāsaṃyutta
Ādittavagga
Jetavanasutta
48.
| 258 “Idañhi taṃ jetavanaṃ, |
| isisaṃghanisevitaṃ; |
| Āvutthaṃ dhammarājena, |
| pītisañjananaṃ mama. |
| 259 Kammaṃ vijjā ca dhammo ca, |
| sīlaṃ jīvitamuttamaṃ; |
| Etena maccā sujjhanti, |
| na gottena dhanena vā. |
| 260 Tasmā hi paṇḍito poso, |
| sampassaṃ atthamattano; |
| Yoniso vicine dhammaṃ, |
| evaṃ tattha visujjhati. |
| 261 Sāriputtova paññāya, |
| sīlena upasamena ca; |
| Yopi pāraṅgato bhikkhu, |
| etāvaparamo siyā”ti. |