-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.7 Vanaropasutta
Devatāsaṃyutta
Ādittavagga
Vanaropasutta
47.
| 255 “Kesaṃ divā ca ratto ca, |
| sadā puññaṃ pavaḍḍhati; |
| Dhammaṭṭhā sīlasampannā, |
| ke janā saggagāmino”ti. |
| 256 “Ārāmaropā vanaropā, |
| ye janā setukārakā; |
| Papañca udapānañca, |
| ye dadanti upassayaṃ. |
| 257 Tesaṃ divā ca ratto ca, |
| sadā puññaṃ pavaḍḍhati; |
| Dhammaṭṭhā sīlasampannā, |
| te janā saggagāmino”ti. |