-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.6 Accharāsutta
Devatāsaṃyutta
Ādittavagga
Accharāsutta
46.
| 251 “Accharāgaṇasaṅghuṭṭhaṃ, |
| pisācagaṇasevitaṃ; |
| Vanantaṃ mohanaṃ nāma, |
| kathaṃ yātrā bhavissatī”ti. |
| 252 “Ujuko nāma so maggo, |
| abhayā nāma sā disā; |
| Ratho akūjano nāma, |
| dhammacakkehi saṃyuto. |
| 253 Hirī tassa apālambo, |
| satyassa parivāraṇaṃ; |
| Dhammāhaṃ sārathiṃ brūmi, |
| sammādiṭṭhipurejavaṃ. |
| 254 Yassa etādisaṃ yānaṃ, |
| itthiyā purisassa vā; |
| Sa ve etena yānena, |
| nibbānasseva santike”ti. |