-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.10 Ghaṭīkārasutta
Devatāsaṃyutta
Ādittavagga
Ghaṭīkārasutta
50.
| 272 “Avihaṃ upapannāse, |
| vimuttā satta bhikkhavo; |
| Rāgadosaparikkhīṇā, |
| tiṇṇā loke visattikan”ti. |
| 273 “Ke ca te ataruṃ paṅkaṃ, |
| maccudheyyaṃ suduttaraṃ; |
| Ke hitvā mānusaṃ dehaṃ, |
| dibbayogaṃ upaccagun”ti. |
| 274 “Upako palagaṇḍo ca, |
| pukkusāti ca te tayo; |
| Bhaddiyo khaṇḍadevo ca, |
| bāhuraggi ca siṅgiyo; |
| Te hitvā mānusaṃ dehaṃ, |
| dibbayogaṃ upaccagun”ti. |
| 275 “Kusalī bhāsasī tesaṃ, |
| mārapāsappahāyinaṃ; |
| Kassa te dhammamaññāya, |
| acchiduṃ bhavabandhanan”ti. |
| 276 “Na aññatra bhagavatā, |
| nāññatra tava sāsanā; |
| Yassa te dhammamaññāya, |
| acchiduṃ bhavabandhanaṃ. |
| 277 Yattha nāmañca rūpañca, |
| asesaṃ uparujjhati; |
| Taṃ te dhammaṃ idhaññāya, |
| acchiduṃ bhavabandhanan”ti. |
| 278 “Gambhīraṃ bhāsasī vācaṃ, |
| dubbijānaṃ sudubbudhaṃ; |
| Kassa tvaṃ dhammamaññāya, |
| vācaṃ bhāsasi īdisan”ti. |
| 279 “Kumbhakāro pure āsiṃ, |
| vekaḷiṅge ghaṭīkaro; |
| Mātāpettibharo āsiṃ, |
| kassapassa upāsako. |
| 280 Virato methunā dhammā, |
| brahmacārī nirāmiso; |
| Ahuvā te sagāmeyyo, |
| ahuvā te pure sakhā. |
| 281 Sohamete pajānāmi, |
| vimutte satta bhikkhavo; |
| Rāgadosaparikkhīṇe, |
| tiṇṇe loke visattikan”ti. |
| 282 “Evametaṃ tadā āsi, |
| yathā bhāsasi bhaggava; |
| Kumbhakāro pure āsi, |
| vekaḷiṅge ghaṭīkaro; |
| Mātāpettibharo āsi, |
| kassapassa upāsako. |
| 283 Virato methunā dhammā, |
| brahmacārī nirāmiso; |
| Ahuvā me sagāmeyyo, |
| ahuvā me pure sakhā”ti. |
| 284 “Evametaṃ purāṇānaṃ, |
| sahāyānaṃ ahu saṅgamo; |
| Ubhinnaṃ bhāvitattānaṃ, |
| sarīrantimadhārinan”ti. |
285 Ādittavaggo pañcamo.
286 Tassuddānaṃ
| 287 Ādittaṃ kiṃdadaṃ annaṃ, |
| ekamūlaanomiyaṃ; |
| Accharāvanaropajetaṃ, |
| maccharena ghaṭīkaroti. |