-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.3 Sādhusutta
Devatāsaṃyutta
Satullapakāyikavagga
Sādhusutta
33. 161 Sāvatthinidānaṃ. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 162 “Sādhu kho mārisa dānaṃ, |
| maccherā ca pamādā ca; |
| Evaṃ dānaṃ na dīyati, |
| puññaṃ ākaṅkhamānena; |
| Deyyaṃ hoti vijānatā”ti. |
163 Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 164 “Sādhu kho mārisa dānaṃ, |
| Api ca appakasmimpi sāhu dānaṃ. |
| 165 Appasmeke pavecchanti, |
| bahuneke na dicchare; |
| Appasmā dakkhiṇā dinnā, |
| sahassena samaṃ mitā”ti. |
166 Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 167 “Sādhu kho mārisa dānaṃ, |
| Appakasmimpi sāhu dānaṃ; |
| Api ca saddhāyapi sāhu dānaṃ, |
| Dānañca yuddhañca samānamāhu; |
| Appāpi santā bahuke jinanti, |
| Appampi ce saddahāno dadāti; |
| Teneva so hoti sukhī paratthā”ti. |
168 Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 169 “Sādhu kho mārisa dānaṃ, |
| Appakasmimpi sāhu dānaṃ; |
| Saddhāyapi sāhu dānaṃ, |
| Api ca dhammaladdhassāpi sāhu dānaṃ. |
| 170 Yo dhammaladdhassa dadāti dānaṃ, |
| Uṭṭhānavīriyādhigatassa jantu; |
| Atikkamma so vetaraṇiṃ yamassa, |
| Dibbāni ṭhānāni upeti macco”ti. |
171 Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 172 “Sādhu kho mārisa dānaṃ, |
| Appakasmimpi sāhu dānaṃ; |
| Saddhāyapi sāhu dānaṃ, |
| Dhammaladdhassāpi sāhu dānaṃ; |
| Api ca viceyya dānampi sāhu dānaṃ. |
| 173 Viceyya dānaṃ sugatappasatthaṃ, |
| Ye dakkhiṇeyyā idha jīvaloke; |
| Etesu dinnāni mahapphalāni, |
| Bījāni vuttāni yathā sukhette”ti. |
174 Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
| 175 “Sādhu kho mārisa dānaṃ, |
| Appakasmimpi sāhu dānaṃ; |
| Saddhāyapi sāhu dānaṃ, |
| Dhammaladdhassāpi sāhu dānaṃ; |
| Viceyya dānampi sāhu dānaṃ, |
| Api ca pāṇesupi sādhu saṃyamo. |
| 176 Yo pāṇabhūtāni aheṭhayaṃ caraṃ, |
| Parūpavādā na karonti pāpaṃ; |
| Bhīruṃ pasaṃsanti na hi tattha sūraṃ, |
| Bhayā hi santo na karonti pāpan”ti. |
177 Atha kho aparā devatā bhagavantaṃ etadavoca— “kassa nu kho, bhagavā, subhāsitan”ti?
178 “Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha—
| 179 Saddhā hi dānaṃ bahudhā pasatthaṃ, |
| Dānā ca kho dhammapadaṃva seyyo; |
| Pubbe ca hi pubbatare ca santo, |
| Nibbānamevajjhagamuṃ sapaññā”ti. |