-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.4 Nasantisutta
Devatāsaṃyutta
Satullapakāyikavagga
Nasantisutta
34. 180 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
| 181 “Na santi kāmā manujesu niccā, |
| Santīdha kamanīyāni yesu baddho; |
| Yesu pamatto apunāgamanaṃ, |
| Anāgantā puriso maccudheyyā”ti. |
| 182 “Chandajaṃ aghaṃ chandajaṃ dukkhaṃ, |
| Chandavinayā aghavinayo; |
| Aghavinayā dukkhavinayo”ti. |
| 183 “Na te kāmā yāni citrāni loke, |
| Saṅkapparāgo purisassa kāmo; |
| Tiṭṭhanti citrāni tatheva loke, |
| Athettha dhīrā vinayanti chandaṃ. |
| 184 Kodhaṃ jahe vippajaheyya mānaṃ, |
| Saṃyojanaṃ sabbamatikkameyya; |
| Taṃ nāmarūpasmimasajjamānaṃ, |
| Akiñcanaṃ nānupatanti dukkhā. |
| 185 Pahāsi saṅkhaṃ na vimānamajjhagā, |
| Acchecchi taṇhaṃ idha nāmarūpe; |
| Taṃ chinnaganthaṃ anighaṃ nirāsaṃ, |
| Pariyesamānā nājjhagamuṃ; |
| Devā manussā idha vā huraṃ vā, |
| Saggesu vā sabbanivesanesū”ti. |
| 186 “Tañce hi nāddakkhuṃ tathāvimuttaṃ, (iccāyasmā mogharājā) |
| Devā manussā idha vā huraṃ vā; |
| Naruttamaṃ atthacaraṃ narānaṃ, |
| Ye taṃ namassanti pasaṃsiyā te”ti. |
| 187 “Pasaṃsiyā tepi bhavanti bhikkhū, (mogharājāti bhagavā) |
| Ye taṃ namassanti tathāvimuttaṃ; |
| Aññāya dhammaṃ vicikicchaṃ pahāya, |
| Saṅgātigā tepi bhavanti bhikkhū”ti. |