-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4.2 Maccharisutta
Devatāsaṃyutta
Satullapakāyikavagga
Maccharisutta
32. 143 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
| 144 “Maccherā ca pamādā ca, |
| evaṃ dānaṃ na dīyati; |
| Puññaṃ ākaṅkhamānena, |
| deyyaṃ hoti vijānatā”ti. |
145 Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
| 146 “Yasseva bhīto na dadāti maccharī, |
| Tadevādadato bhayaṃ; |
| Jighacchā ca pipāsā ca, |
| Yassa bhāyati maccharī; |
| Tameva bālaṃ phusati, |
| Asmiṃ loke paramhi ca. |
| 147 Tasmā vineyya maccheraṃ, |
| dajjā dānaṃ malābhibhū; |
| Puññāni paralokasmiṃ, |
| patiṭṭhā honti pāṇinan”ti. |
148 Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
| 149 “Te matesu na mīyanti, |
| panthānaṃva sahabbajaṃ; |
| Appasmiṃ ye pavecchanti, |
| esa dhammo sanantano. |
| 150 Appasmeke pavecchanti, |
| bahuneke na dicchare; |
| Appasmā dakkhiṇā dinnā, |
| sahassena samaṃ mitā”ti. |
151 Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi—
| 152 “Duddadaṃ dadamānānaṃ, |
| dukkaraṃ kamma kubbataṃ; |
| Asanto nānukubbanti, |
| sataṃ dhammo duranvayo. |
| 153 Tasmā satañca asataṃ, |
| nānā hoti ito gati; |
| Asanto nirayaṃ yanti, |
| santo saggaparāyanā”ti. |
154 Atha kho aparā devatā bhagavato santike etadavoca— “kassa nu kho, bhagavā, subhāsitan”ti?
155 “Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha—
| 156 Dhammaṃ care yopi samuñjakaṃ care, |
| Dārañca posaṃ dadamappakasmiṃ; |
| Sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”ti. |
157 Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi—
| 158 “Kenesa yañño vipulo mahaggato, |
| Samena dinnassa na agghameti; |
| Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”ti. |
| 159 “Dadanti heke visame niviṭṭhā, |
| Chetvā vadhitvā atha socayitvā; |
| Sā dakkhiṇā assumukhā sadaṇḍā, |
| Samena dinnassa na agghameti. |
| 160 Evaṃ sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”ti. |