-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.3 Āpattisamuṭṭhānagāthā
Antarapeyyāla
Āpattisamuṭṭhānagāthā
283.
| 1202 Samuṭṭhānā kāyikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1203 Samuṭṭhānā kāyikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā pañca, |
| Etaṃ te akkhāmi vibhaṅgakovida. |
| 1204 Samuṭṭhānā vācasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1205 Samuṭṭhānā vācasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā catasso, |
| Etaṃ te akkhāmi vibhaṅgakovida. |
| 1206 Samuṭṭhānā kāyikā vācasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1207 Samuṭṭhānā kāyikā vācasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā pañca, |
| Etaṃ te akkhāmi vibhaṅgakovida. |
| 1208 Samuṭṭhānā kāyikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1209 Samuṭṭhānā kāyikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā cha, |
| Etaṃ te akkhāmi vibhaṅgakovida. |
| 1210 Samuṭṭhānā vācasikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1211 Samuṭṭhānā vācasikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā cha, |
| Etaṃ te akkhāmi vibhaṅgakovida. |
| 1212 Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā kati, |
| Pucchāmi taṃ brūhi vibhaṅgakovida. |
| 1213 Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā, |
| Akkhātā lokahitena vivekadassinā; |
| Āpattiyo tena samuṭṭhitā cha, |
| Etaṃ te akkhāmi vibhaṅgakovidāti. |
1214 Āpattisamuṭṭhānagāthā niṭṭhitā tatiyā.