-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.3 Pācittiya
Dutiyagāthāsaṅgaṇika
Pācittiya
476.
| 2262 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ, |
| āpajjeyya ekato. |
| 2263 Pañca pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ, |
| āpajjeyya ekato. |
| 2264 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ, |
| āpajjeyya ekato. |
| 2265 Nava pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Apubbaṃ acarimaṃ, |
| āpajjeyya ekato. |
| 2266 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Kati vācāya deseyya, |
| vuttā ādiccabandhunā. |
| 2267 Pañca pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Ekavācāya deseyya, |
| vuttā ādiccabandhunā. |
| 2268 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Kati vācāya deseyya, |
| vuttā ādiccabandhunā. |
| 2269 Nava pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Ekavācāya deseyya, |
| vuttā ādiccabandhunā. |
| 2270 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Kiñca kittetvā deseyya, |
| vuttā ādiccabandhunā. |
| 2271 Pañca pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Vatthuṃ kittetvā deseyya, |
| vuttā ādiccabandhunā. |
| 2272 Kati pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Kiñca kittetvā deseyya, |
| vuttā ādiccabandhunā. |
| 2273 Nava pācittiyāni, |
| sabbāni nānāvatthukāni; |
| Vatthuṃ kittetvā deseyya, |
| vuttā ādiccabandhunā. |
| 2274 Yāvatatiyake kati āpattiyo, |
| Kati vohārapaccayā; |
| Khādantassa kati āpattiyo, |
| Kati bhojanapaccayā. |
| 2275 Yāvatatiyake tisso āpattiyo, |
| Cha vohārapaccayā; |
| Khādantassa tisso āpattiyo, |
| Pañca bhojanapaccayā. |
| 2276 Sabbā yāvatatiyakā, |
| Kati ṭhānāni gacchanti; |
| Katinañceva āpatti, |
| Katinaṃ adhikaraṇena ca. |
| 2277 Sabbā yāvatatiyakā, |
| Pañca ṭhānāni gacchanti; |
| Pañcannañceva āpatti, |
| Pañcannaṃ adhikaraṇena ca. |
| 2278 Katinaṃ vinicchayo hoti, |
| katinaṃ vūpasamena ca; |
| Katinañceva anāpatti, |
| katihi ṭhānehi sobhati. |
| 2279 Pañcannaṃ vinicchayo hoti, |
| pañcannaṃ vūpasamena ca; |
| Pañcannañceva anāpatti, |
| tīhi ṭhānehi sobhati. |
| 2280 Kati kāyikā rattiṃ, |
| Kati kāyikā divā; |
| Nijjhāyantassa kati āpatti, |
| Kati piṇḍapātapaccayā. |
| 2281 Dve kāyikā rattiṃ, |
| Dve kāyikā divā; |
| Nijjhāyantassa ekā āpatti, |
| Ekā piṇḍapātapaccayā. |
| 2282 Katānisaṃse sampassaṃ, |
| paresaṃ saddhāya desaye; |
| Ukkhittakā kati vuttā, |
| kati sammāvattanā. |
| 2283 Aṭṭhānisaṃse sampassaṃ, |
| Paresaṃ saddhāya desaye; |
| Ukkhittakā tayo vuttā, |
| Tecattālīsa sammāvattanā. |
| 2284 Kati ṭhāne musāvādo, |
| kati paramanti vuccati; |
| Kati pāṭidesanīyā, |
| katinaṃ desanāya ca. |
| 2285 Pañca ṭhāne musāvādo, |
| Cuddasa paramanti vuccati; |
| Dvādasa pāṭidesanīyā, |
| Catunnaṃ desanāya ca. |
| 2286 Kataṅgiko musāvādo, |
| kati uposathaṅgāni; |
| Kati dūteyyaṅgāni, |
| kati titthiyavattanā. |
| 2287 Aṭṭhaṅgiko musāvādo, |
| aṭṭha uposathaṅgāni; |
| Aṭṭha dūteyyaṅgāni, |
| aṭṭha titthiyavattanā. |
| 2288 Kativācikā upasampadā, |
| Katinaṃ paccuṭṭhātabbaṃ; |
| Katinaṃ āsanaṃ dātabbaṃ, |
| Bhikkhunovādako katihi. |
| 2289 Aṭṭhavācikā upasampadā, |
| Aṭṭhannaṃ paccuṭṭhātabbaṃ; |
| Aṭṭhannaṃ āsanaṃ dātabbaṃ, |
| Bhikkhunovādako aṭṭhahi. |
| 2290 Katinaṃ chejjaṃ hoti, |
| katinaṃ thullaccayaṃ; |
| Katinañceva anāpatti, |
| sabbesaṃ ekavatthukā. |
| 2291 Ekassa chejjaṃ hoti, |
| catunnaṃ thullaccayaṃ; |
| Catunnañceva anāpatti, |
| sabbesaṃ ekavatthukā. |
| 2292 Kati āghātavatthūni, |
| katihi saṃgho bhijjati; |
| Katettha paṭhamāpattikā, |
| ñattiyā karaṇā kati. |
| 2293 Nava āghātavatthūni, |
| navahi saṃgho bhijjati; |
| Navettha paṭhamāpattikā, |
| ñattiyā karaṇā nava. |