-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.5 Pārājikādiāpatti
Gāthāsaṅgaṇika
Pārājikādiāpatti
339.
| 1677 “Pārājikan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Cuto paraddho bhaṭṭho ca, |
| saddhammā hi niraṅkato; |
| Saṃvāsopi tahiṃ natthi, |
| tenetaṃ iti vuccati. |
| 1678 “Saṃghādiseso”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Saṃghova deti parivāsaṃ, |
| mūlāya paṭikassati; |
| Mānattaṃ deti abbheti, |
| tenetaṃ iti vuccati. |
| 1679 “Aniyato”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Aniyato na niyato, |
| anekaṃsikataṃ padaṃ; |
| Tiṇṇamaññataraṃ ṭhānaṃ, |
| “aniyato”ti pavuccati. |
| 1680 “Thullaccayan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Ekassa mūle yo deseti, |
| yo ca taṃ paṭigaṇhati; |
| Accayo tena samo natthi, |
| tenetaṃ iti vuccati. |
| 1681 “Nissaggiyan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Saṃghamajjhe gaṇamajjhe, |
| ekasseva ca ekato; |
| Nissajjitvāna deseti, |
| tenetaṃ iti vuccati. |
| 1682 “Pācittiyan”ti yaṃ vuttaṃ, |
| Taṃ suṇohi yathātathaṃ; |
| Pāteti kusalaṃ dhammaṃ, |
| Ariyamaggaṃ aparajjhati; |
| Cittasammohanaṭṭhānaṃ, |
| Tenetaṃ iti vuccati. |
| 1683 “Pāṭidesanīyan”ti yaṃ vuttaṃ, |
| Taṃ suṇohi yathātathaṃ; |
| Bhikkhu aññātako santo, |
| Kicchā laddhāya bhojanaṃ; |
| Sāmaṃ gahetvā bhuñjeyya, |
| “Gārayhan”ti pavuccati. |
| 1684 Nimantanāsu bhuñjantā chandāya, |
| Vosāsati tattha bhikkhuniṃ; |
| Anivāretvā tahiṃ bhuñje, |
| “Gārayhan”ti pavuccati. |
| 1685 Saddhācittaṃ kulaṃ gantvā, |
| appabhogaṃ anāḷiyaṃ; |
| Agilāno tahiṃ bhuñje, |
| “gārayhan”ti pavuccati. |
| 1686 Yo ce araññe viharanto, |
| sāsaṅke sabhayānake; |
| Aviditaṃ tahiṃ bhuñje, |
| “gārayhan”ti pavuccati. |
| 1687 Bhikkhunī aññātikā santā, |
| Yaṃ paresaṃ mamāyitaṃ; |
| Sappi telaṃ madhuṃ phāṇitaṃ, |
| Macchamaṃsaṃ atho khīraṃ; |
| Dadhiṃ sayaṃ viññāpeyya bhikkhunī, |
| Gārayhapattā sugatassa sāsane. |
| 1688 “Dukkaṭan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Aparaddhaṃ viraddhañca, |
| khalitaṃ yañca dukkaṭaṃ. |
| 1689 Yaṃ manusso kare pāpaṃ, |
| āvi vā yadi vā raho; |
| “Dukkaṭan”ti pavedenti, |
| tenetaṃ iti vuccati. |
| 1690 “Dubbhāsitan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Dubbhāsitaṃ durābhaṭṭhaṃ, |
| saṃkiliṭṭhañca yaṃ padaṃ; |
| Yañca viññū garahanti, |
| tenetaṃ iti vuccati. |
| 1691 “Sekhiyan”ti yaṃ vuttaṃ, |
| taṃ suṇohi yathātathaṃ; |
| Sekkhassa sikkhamānassa, |
| ujumaggānusārino. |
| 1692 Ādi cetaṃ caraṇañca, |
| mukhaṃ saññamasaṃvaro; |
| Sikkhā etādisī natthi, |
| tenetaṃ iti vuccati. |
| 1693 Channamativassati, |
| vivaṭaṃ nātivassati; |
| Tasmā channaṃ vivaretha, |
| evaṃ taṃ nātivassati. |
| 1694 Gati migānaṃ pavanaṃ, |
| Ākāso pakkhinaṃ gati; |
| Vibhavo gati dhammānaṃ, |
| Nibbānaṃ arahato gatīti. |
1695 Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.
1696 Tassuddānaṃ
| 1697 Sattanagaresu paññattā, |
| vipatti caturopi ca; |
| Bhikkhūnaṃ bhikkhunīnañca, |
| sādhāraṇā asādhāraṇā; |
| Sāsanaṃ anuggahāya, |
| gāthāsaṅgaṇikaṃ idanti. |
1698 Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.