-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.4 Asādhāraṇādi
Gāthāsaṅgaṇika
Asādhāraṇādi
338.
| 1652 “Vīsaṃ dve satāni, |
| Bhikkhūnaṃ sikkhāpadāni; |
| Uddesaṃ āgacchanti uposathesu, |
| Tīṇi satāni cattāri; |
| Bhikkhunīnaṃ sikkhāpadāni, |
| Uddesaṃ āgacchanti uposathesu. |
| 1653 Chacattārīsā bhikkhūnaṃ, |
| bhikkhunīhi asādhāraṇā; |
| Sataṃ tiṃsā ca bhikkhunīnaṃ, |
| bhikkhūhi asādhāraṇā. |
| 1654 Sataṃ sattati chacceva, |
| ubhinnaṃ asādhāraṇā; |
| Sataṃ sattati cattāri, |
| ubhinnaṃ samasikkhatā. |
| 1655 Vīsaṃ dve satāni, |
| Bhikkhūnaṃ sikkhāpadāni; |
| Uddesaṃ āgacchanti uposathesu, |
| Te suṇohi yathātathaṃ. |
| 1656 Pārājikāni cattāri, |
| Saṃghādisesāni bhavanti terasa; |
| Aniyatā dve honti. |
| 1657 Nissaggiyāni tiṃseva, |
| dvenavuti ca khuddakā; |
| Cattāro pāṭidesanīyā, |
| pañcasattati sekhiyā. |
| 1658 Vīsaṃ dve satāni cime honti, |
| Bhikkhūnaṃ sikkhāpadāni; |
| Uddesaṃ āgacchanti uposathesu. |
| 1659 Tīṇi satāni cattāri, |
| Bhikkhunīnaṃ sikkhāpadāni; |
| Uddesaṃ āgacchanti uposathesu, |
| Te suṇohi yathātathaṃ. |
| 1660 Pārājikāni aṭṭha, |
| Saṃghādisesāni bhavanti sattarasa; |
| Nissaggiyāni tiṃseva, |
| Sataṃ saṭṭhi cha ceva; |
| Khuddakāni pavuccanti. |
| 1661 Aṭṭha pāṭidesanīyā, |
| Pañcasattati sekhiyā; |
| Tīṇi satāni cattāri cime honti, |
| Bhikkhunīnaṃ sikkhāpadāni; |
| Uddesaṃ āgacchanti uposathesu. |
| 1662 Chacattārīsā bhikkhūnaṃ, |
| bhikkhunīhi asādhāraṇā; |
| Te suṇohi yathātathaṃ. |
| 1663 Cha saṃghādisesā, |
| dve aniyatehi aṭṭha; |
| Nissaggiyāni dvādasa, |
| tehi te honti vīsati. |
| 1664 Dvevīsati khuddakā, |
| Caturo pāṭidesanīyā; |
| Chacattārīsā cime honti, |
| Bhikkhūnaṃ bhikkhunīhi asādhāraṇā. |
| 1665 Sataṃ tiṃsā ca bhikkhunīnaṃ, |
| bhikkhūhi asādhāraṇā; |
| Te suṇohi yathātathaṃ. |
| 1666 Pārājikāni cattāri, |
| saṃghamhā dasa nissare; |
| Nissaggiyāni dvādasa, |
| channavuti ca khuddakā; |
| Aṭṭha pāṭidesanīyā. |
| 1667 Sataṃ tiṃsā cime honti, |
| Bhikkhunīnaṃ bhikkhūhi asādhāraṇā; |
| Sataṃ sattati chacceva, |
| Ubhinnaṃ asādhāraṇā; |
| Te suṇohi yathātathaṃ. |
| 1668 Pārājikāni cattāri, |
| Saṃghādisesāni bhavanti soḷasa; |
| Aniyatā dve honti, |
| Nissaggiyāni catuvīsati; |
| Sataṃ aṭṭhārasā ceva, |
| Khuddakāni pavuccanti; |
| Dvādasa pāṭidesanīyā. |
| 1669 Sataṃ sattati chaccevime honti, |
| Ubhinnaṃ asādhāraṇā; |
| Sataṃ sattati cattāri, |
| Ubhinnaṃ samasikkhatā; |
| Te suṇohi yathātathaṃ. |
| 1670 Pārājikāni cattāri, |
| Saṃghādisesāni bhavanti satta; |
| Nissaggiyāni aṭṭhārasa, |
| Samasattati khuddakā; |
| Pañcasattati sekhiyāni. |
| 1671 Sataṃ sattati cattāri cime honti, |
| Ubhinnaṃ samasikkhatā; |
| Aṭṭheva pārājikā ye durāsadā, |
| Tālavatthusamūpamā. |
| 1672 Paṇḍupalāso puthusilā, |
| sīsacchinnova so naro; |
| Tālova matthakacchinno, |
| aviruḷhī bhavanti te. |
| 1673 Tevīsati saṃghādisesā, |
| Dve aniyatā; |
| Dve cattārīsa nissaggiyā, |
| Aṭṭhāsītisataṃ pācittiyā; |
| Dvādasa pāṭidesanīyā. |
| 1674 Pañcasattati sekhiyā, |
| tīhi samathehi sammanti; |
| Sammukhā ca paṭiññāya, |
| tiṇavatthārakena ca. |
| 1675 Dve uposathā dve pavāraṇā, |
| Cattāri kammāni jinena desitā; |
| Pañceva uddesā caturo bhavanti, |
| Anaññathā āpattikkhandhā ca bhavanti satta. |
| 1676 Adhikaraṇāni cattāri, |
| Sattahi samathehi sammanti; |
| Dvīhi catūhi tīhi, |
| Kiccaṃ ekena sammati”. |