- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Upanissaya
Piṭṭhiduka
Kāmāvacaraduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Upanissaya
213. 4559 Kāmāvacaro dhammo kāmāvacarassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — kāmāvacaraṃ saddhaṃ upanissāya dānaṃ deti…pe… sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; kāmāvacaraṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… vipassanaṃ uppādeti, pāṇaṃ hanati…pe… saṃghaṃ bhindati; kāmāvacarā saddhā…pe… senāsanaṃ kāmāvacarāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa upanissayapaccayena paccayo. (1)
4560 Kāmāvacaro dhammo nakāmāvacarassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — kāmāvacaraṃ saddhaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; kāmāvacaraṃ sīlaṃ…pe… senāsanaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; kāmāvacarā saddhā…pe… senāsanaṃ nakāmāvacarāya saddhāya…pe… paññāya… maggassa, phalasamāpattiyā upanissayapaccayena paccayo; paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa…pe… catutthassa jhānassa…pe… ākāsānañcāyatanassa…pe… paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)
214. 4561 Nakāmāvacaro dhammo nakāmāvacarassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — nakāmāvacaraṃ saddhaṃ upanissāya jhānaṃ uppādeti, maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; nakāmāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya nakāmāvacaraṃ jhānaṃ uppādeti…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti; nakāmāvacarā saddhā…pe… paññā nakāmāvacarāya saddhāya…pe… paññāya, maggassa, phalasamāpattiyā upanissayapaccayena paccayo; paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo; paṭhamo maggo dutiyassa maggassa…pe… dutiyo maggo tatiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo; maggo phalasamāpattiyā upanissayapaccayena paccayo. (1)
4562 Nakāmāvacaro dhammo kāmāvacarassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo — nakāmāvacaraṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nakāmāvacaraṃ sīlaṃ…pe… paññaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… vipassanaṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; nakāmāvacarā saddhā…pe… paññā kāmāvacarāya saddhāya…pe… paññāya, rāgassa…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo; ariyā maggaṃ upanissāya saṅkhāre aniccato…pe… vipassanti, maggo ariyānaṃ atthapaṭisambhidāya… dhammapaṭisambhidāya… niruttipaṭisambhidāya… paṭibhānapaṭisambhidāya… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)