- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Purejātādi
Piṭṭhiduka
Kāmāvacaraduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Purejātādi
215. 4563 Kāmāvacaro dhammo kāmāvacarassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa …pe… . Vatthupurejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu kāmāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. Kāmāvacaro dhammo nakāmāvacarassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ — dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ — vatthu nakāmāvacarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)
4564 Pacchājātapaccayena paccayo… dve… āsevanapaccayena paccayo… tīṇi.