- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Vippayutta
Hetugocchaka
Nahetusahetukaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Vippayutta
192. 519 Nahetu sahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā — nahetū sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā — nahetū sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
520 Nahetu ahetuko dhammo nahetuahetukassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā — nahetū ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ — cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā — nahetū ahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
521 Nahetu ahetuko dhammo nahetusahetukassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ — paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ — vatthu nahetusahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)