- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
Atthi
Hetugocchaka
Nahetusahetukaduka
Pañhāvāra
Paccayānuloma
Vibhaṅgavāra
Atthi
193. 522 Nahetu sahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo— nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… . (1)
523 Nahetu sahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ…pe… . (2)
524 Nahetu sahetuko dhammo nahetusahetukassa ca nahetuahetukassa ca dhammassa atthipaccayena paccayo— nahetu sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… . (3)
525 Nahetu ahetuko dhammo nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto — nahetu ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… . (Yāva asaññasattā.) Purejātaṃ — cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe nahetu ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu nahetuahetukānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā — nahetū ahetukā khandhā purejātassa…pe… . Kabaḷīkāro āhāro — imassa kāyassa…pe… . Rūpajīvitindriyaṃ — kaṭattārūpānaṃ atthipaccayena paccayo. (1)
526 Nahetu ahetuko dhammo nahetusahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ — paṭisandhikkhaṇe vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ — cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe nahetu sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ — vatthu nahetusahetukānaṃ khandhānaṃ atthipaccayena paccayo. (2)
194. 527 Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetusahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto — nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… nahetu sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… . (1)
528 Nahetu sahetuko ca nahetu ahetuko ca dhammā nahetuahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā — nahetū sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā — nahetū sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā — nahetū sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo…pe… . (2)