tipitaka2500.github.io

9.1.3 Cittiddhipāda

Iddhipādavibhaṅga

Suttantabhājanīya

Cittiddhipāda

438. 1475 Kathañca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Cittañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassekaggataṃ—  ayaṃ vuccati “cittasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe…  anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe…  uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañca cittasamādhi, ime ca padhānasaṅkhārā; tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.

439. 1476 Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe…  tajjāmanoviññāṇadhātu—  idaṃ vuccati “cittaṃ”.

1477 Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti…pe…  sammāsamādhi—  ayaṃ vuccati “samādhi”.

1478 Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe…  sammāvāyāmo—  ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca cittena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe…  samannāgato. Tena vuccati “cittasamādhipadhānasaṅkhārasamannāgato”ti.

440. 1479 “Iddhī”ti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

1480 “Iddhipādo”ti. Tathābhūtassa vedanākkhandho…pe…  viññāṇakkhandho.

1481 “Iddhipādaṃ bhāvetī”ti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī”ti.