
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.2 Vīriyiddhipāda
Iddhipādavibhaṅga
Suttantabhājanīya
Vīriyiddhipāda
435. 1468 Kathañca bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti? Vīriyañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassekaggataṃ— ayaṃ vuccati “vīriyasamādhi”. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime vuccanti “padhānasaṅkhārā”. Iti ayañca vīriyasamādhi, ime ca padhānasaṅkhārā; tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā vīriyasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati.
436. 1469 Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo— idaṃ vuccati “vīriyaṃ”.
1470 Tattha katamo samādhi? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi— ayaṃ vuccati “samādhi”.
1471 Tattha katamo padhānasaṅkhāro? Yo cetasiko vīriyārambho…pe… sammāvāyāmo— ayaṃ vuccati “padhānasaṅkhāro”. Iti iminā ca vīriyena, iminā ca samādhinā, iminā ca padhānasaṅkhārena upeto hoti…pe… samannāgato. Tena vuccati “vīriyasamādhipadhānasaṅkhārasamannāgato”ti.
437. 1472 “Iddhī”ti. Yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.
1473 “Iddhipādo”ti. Tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho.
1474 “Iddhipādaṃ bhāvetī”ti. Te dhamme āsevati bhāveti bahulīkaroti. Tena vuccati “iddhipādaṃ bhāvetī”ti.