
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.1 Paṭhamasuttantaniddesa
Yuganaddhavagga
Saccakathā
Paṭhamasuttantaniddesa
9. 1377 Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho— ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Evaṃ dukkhaṃ tathaṭṭhena saccaṃ.
1378 Kathaṃ samudayo tathaṭṭhena saccaṃ? Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho palibodhaṭṭho— ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Evaṃ samudayo tathaṭṭhena saccaṃ.
1379 Kathaṃ nirodho tathaṭṭhena saccaṃ? Cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho— ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Evaṃ nirodho tathaṭṭhena saccaṃ.
1380 Kathaṃ maggo tathaṭṭhena saccaṃ? Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho— ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Evaṃ maggo tathaṭṭhena saccaṃ.
1381 Katihākārehi cattāri saccāni ekappaṭivedhāni? Catūhākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena— imehi catūhākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1382 Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho— imehi catūhākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1383 Kathaṃ anattaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi anattaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho— imehi catūhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1384 Kathaṃ saccaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi saccaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, maggassa maggaṭṭho saccaṭṭho— imehi catūhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1385 Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho— imehi catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
10. 1386 Katihākārehi cattāri saccāni ekappaṭivedhāni? Yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ, yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ. Yaṃ aniccaṃ ca dukkhañca anattā ca tathañca taṃ saccaṃ. Yaṃ aniccañca dukkhañca anattā ca tathañca saccañca taṃ ekasaṅgahitaṃ. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1387 Katihākārehi cattāri saccāni ekappaṭivedhāni? Navahākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhiññaṭṭhena, pariññaṭṭhena, pahānaṭṭhena, bhāvanaṭṭhena, sacchikiriyaṭṭhena— imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1388 Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho— imehi navahākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1389 Kathaṃ anattaṭṭhena… saccaṭṭhena… paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho— imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
11. 1390 Katihākārehi cattāri saccāni ekappaṭivedhāni? Dvādasahākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, tathaṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phassanaṭṭhena, abhisamayaṭṭhena— imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1391 Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, tathaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho tathaṭṭho; nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho tathaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho tathaṭṭho— imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
1392 Kathaṃ anattaṭṭhena…pe… saccaṭṭhena… paṭivedhaṭṭhena… abhijānanaṭṭhena… parijānanaṭṭhena… dhammaṭṭhena… tathaṭṭhena… ñātaṭṭhena… sacchikiriyaṭṭhena… phassanaṭṭhena… abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, abhisamayaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho, abhisamayaṭṭho; nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho, abhisamayaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho, abhisamayaṭṭho— imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti— cattāri saccāni ekappaṭivedhāni.
12. 1393 Saccānaṃ kati lakkhaṇāni? Saccānaṃ dve lakkhaṇāni. Saṅkhatalakkhaṇañca, asaṅkhatalakkhaṇañca— saccānaṃ imāni dve lakkhaṇāni.
1394 Saccānaṃ kati lakkhaṇāni? Saccānaṃ cha lakkhaṇāni. Saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati— saccānaṃ imāni cha lakkhaṇāni.
1395 Saccānaṃ kati lakkhaṇāni? Saccānaṃ dvādasa lakkhaṇāni. Dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati— saccānaṃ imāni dvādasa lakkhaṇāni.
1396 Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? Samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ.
1397 Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ? Vatthuvasena pariyāyena siyāti. Kathañca siyā? Yaṃ dukkhasaccaṃ akusalaṃ, samudayasaccaṃ akusalaṃ— evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ— evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākataṃ, nirodhasaccaṃ abyākataṃ— evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.