-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.4 Mettagūmāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Mettagūmāṇavapucchā
74.
| 79 “Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā mettagū) |
| Maññāmi taṃ vedaguṃ bhāvitattaṃ; |
| Kuto nu dukkhā samudāgatā ime, |
| Ye keci lokasmimanekarūpā”. (1) |
75.
| 80 “Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā) |
| Taṃ te pavakkhāmi yathā pajānaṃ; |
| Upadhinidānā pabhavanti dukkhā, |
| Ye keci lokasmimanekarūpā. (2) |
76.
| 81 Yo ve avidvā upadhiṃ karoti, |
| Punappunaṃ dukkhamupeti mando; |
| Tasmā pajānaṃ upadhiṃ na kayirā, |
| Dukkhassa jātippabhavānupassī”. (3) |
77.
| 82 “Yaṃ taṃ apucchimha akittayī no, |
| Aññaṃ taṃ pucchāma tadiṅgha brūhi; |
| ‘Kathaṃ nu dhīrā vitaranti oghaṃ, |
| Jātiṃ jaraṃ sokapariddavañca’; |
| Taṃ me muni sādhu viyākarohi, |
| Tathā hi te vidito esa dhammo”. (4) |
78.
| 83 “Kittayissāmi te dhammaṃ, (mettagūti bhagavā) |
| Diṭṭhe dhamme anītihaṃ; |
| Yaṃ viditvā sato caraṃ, |
| Tare loke visattikaṃ”. (5) |
79.
| 84 “Tañcāhaṃ abhinandāmi, |
| mahesi dhammamuttamaṃ; |
| Yaṃ viditvā sato caraṃ, |
| tare loke visattikaṃ”. (6) |
80.
| 85 “Yaṃ kiñci sampajānāsi, (mettagūti bhagavā) |
| Uddhaṃ adho tiriyañcāpi majjhe; |
| Etesu nandiñca nivesanañca, |
| Panujja viññāṇaṃ bhave na tiṭṭhe. (7) |
81.
| 86 Evaṃvihārī sato appamatto, |
| Bhikkhu caraṃ hitvā mamāyitāni; |
| Jātiṃ jaraṃ sokapariddavañca, |
| Idheva vidvā pajaheyya dukkhaṃ”. (8) |
82.
| 87 “Etābhinandāmi vaco mahesino, |
| Sukittitaṃ gotamanūpadhīkaṃ; |
| Addhā hi bhagavā pahāsi dukkhaṃ, |
| Tathā hi te vidito esa dhammo. (9) |
83.
| 88 Te cāpi nūnappajaheyyu dukkhaṃ, |
| Ye tvaṃ muni aṭṭhitaṃ ovadeyya; |
| Taṃ taṃ namassāmi samecca nāga, |
| Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya”. (10) |
84.
| 89 “Yaṃ brāhmaṇaṃ vedagumābhijaññā, |
| Akiñcanaṃ kāmabhave asattaṃ; |
| Addhā hi so oghamimaṃ atāri, |
| Tiṇṇo ca pāraṃ akhilo akaṅkho. (11) |
85.
| 90 Vidvā ca yo vedagū naro idha, |
| Bhavābhave saṅgamimaṃ visajja; |
| So vītataṇho anīgho nirāso, |
| Atāri so jātijaranti brūmī”ti. (12) |
91 Mettagūmāṇavapucchā catutthī.