-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.3 Puṇṇakamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Puṇṇakamāṇavapucchā
68.
| 72 “Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako) |
| Atthi pañhena āgamaṃ; |
| Kiṃ nissitā isayo manujā, |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (1) |
69.
| 73 “Ye kecime isayo manujā, (puṇṇakāti bhagavā) |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Āsīsamānā puṇṇaka itthattaṃ; |
| Jaraṃ sitā yaññamakappayiṃsu”. (2) |
70.
| 74 “Ye kecime isayo manujā, (iccāyasmā puṇṇako) |
| Khattiyā brāhmaṇā devatānaṃ; |
| Yaññamakappayiṃsu puthūdha loke, |
| Kaccisu te bhagavā yaññapathe appamattā; |
| Atāruṃ jātiñca jarañca mārisa, |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (3) |
71.
| 75 “Āsīsanti thomayanti abhijappanti juhanti, (puṇṇakāti bhagavā) |
| Kāmābhijappanti paṭicca lābhaṃ; |
| Te yājayogā bhavarāgarattā, |
| Nātariṃsu jātijaranti brūmi”. (4) |
72.
| 76 “Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako) |
| Yaññehi jātiñca jarañca mārisa; |
| Atha ko carahi devamanussaloke, |
| Atāri jātiñca jarañca mārisa; |
| Pucchāmi taṃ bhagavā brūhi metaṃ”. (5) |
73.
| 77 “Saṅkhāya lokasmi paroparāni, (puṇṇakāti bhagavā) |
| Yassiñjitaṃ natthi kuhiñci loke; |
| Santo vidhūmo anīgho nirāso, |
| Atāri so jātijaranti brūmī”ti. (6) |
78 Puṇṇakamāṇavapucchā tatiyā.