-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.15 Mogharājamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Mogharājamāṇavapucchā
141.
| 157 “Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā) |
| Na me byākāsi cakkhumā; |
| Yāvatatiyañca devīsi, |
| Byākarotīti me sutaṃ. (1) |
142.
| 158 Ayaṃ loko paro loko, |
| brahmaloko sadevako; |
| Diṭṭhiṃ te nābhijānāti, |
| gotamassa yasassino. (2) |
143.
| 159 Evaṃ abhikkantadassāviṃ, |
| atthi pañhena āgamaṃ; |
| Kathaṃ lokaṃ avekkhantaṃ, |
| maccurājā na passati”. (3) |
144.
| 160 “Suññato lokaṃ avekkhassu, |
| Mogharāja sadā sato; |
| Attānudiṭṭhiṃ ūhacca, |
| Evaṃ maccutaro siyā; |
| Evaṃ lokaṃ avekkhantaṃ, |
| Maccurājā na passatī”ti. (4) |
161 Mogharājamāṇavapucchā pannarasamā.