-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.14 Posālamāṇavapucchā
Pārāyanavaggagāthā
Pucchā
Posālamāṇavapucchā
137.
| 152 “Yo atītaṃ ādisati, (iccāyasmā posālo) |
| Anejo chinnasaṃsayo; |
| Pāraguṃ sabbadhammānaṃ, |
| Atthi pañhena āgamaṃ. (1) |
138.
| 153 Vibhūtarūpasaññissa, |
| sabbakāyappahāyino; |
| Ajjhattañca bahiddhā ca, |
| natthi kiñcīti passato; |
| Ñāṇaṃ sakkānupucchāmi, |
| kathaṃ neyyo tathāvidho”. (2) |
139.
| 154 “Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā) |
| Abhijānaṃ tathāgato; |
| Tiṭṭhantamenaṃ jānāti, |
| Vimuttaṃ tapparāyaṇaṃ. (3) |
140.
| 155 Ākiñcaññasambhavaṃ ñatvā, |
| Nandī saṃyojanaṃ iti; |
| Evametaṃ abhiññāya, |
| Tato tattha vipassati; |
| Etaṃ ñāṇaṃ tathaṃ tassa, |
| Brāhmaṇassa vusīmato”ti. (4) |
156 Posālamāṇavapucchā cuddasamā.