-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.1.5 Mahāsutasomajātaka
Asītinipāta
Cūḷahaṃsavagga
Mahāsutasomajātaka
371.
| 1187 “Kasmā tuvaṃ rasaka edisāni, |
| Karosi kammāni sudāruṇāni; |
| Hanāsi itthī purise ca mūḷho, |
| Maṃsassa hetu adu dhanassa kāraṇā”. |
372.
| 1188 “Na attahetū na dhanassa kāraṇā, |
| Na puttadārassa sahāyañātinaṃ; |
| Bhattā ca me bhagavā bhūmipālo, |
| So khādati maṃsaṃ bhadantedisaṃ”. |
373.
| 1189 “Sace tuvaṃ bhatturatthe payutto, |
| Karosi kammāni sudāruṇāni; |
| Pātova antepuraṃ pāpuṇitvā, |
| Lapeyyāsi me rājino sammukhe taṃ”. |
374.
| 1190 “Tathā karissāmi ahaṃ bhadante, |
| Yathā tuvaṃ bhāsasi kāḷahatthi; |
| Pātova antepuraṃ pāpuṇitvā, |
| Vakkhāmi te rājino sammukhe taṃ”. |
375.
| 1191 Tato ratyā vivasāne, |
| sūriyuggamanaṃ pati; |
| Kāḷo rasakamādāya, |
| rājānaṃ upasaṅkami; |
| Upasaṅkamma rājānaṃ, |
| idaṃ vacanamabravi. |
376.
| 1192 “Saccaṃ kira mahārāja, |
| rasako pesito tayā; |
| Hanati itthipurise, |
| tuvaṃ maṃsāni khādasi”. |
377.
| 1193 “Evameva tathā kāḷa, |
| rasako pesito mayā; |
| Mama atthaṃ karontassa, |
| kimetaṃ paribhāsasi”. |
378.
| 1194 “Ānando sabbamacchānaṃ, |
| khāditvā rasagiddhimā; |
| Parikkhīṇāya parisāya, |
| attānaṃ khādiyā mato. |
379.
| 1195 Evaṃ pamatto rasagārave ratto, |
| Bālo yadī āyati nāvabujjhati; |
| Vidhamma putte caji ñātake ca, |
| Parivattiya attānaññeva khādati. |
380.
| 1196 Idaṃ te sutvāna vigetu chando, |
| Mā bhakkhayī rāja manussamaṃsaṃ; |
| Mā tvaṃ imaṃ kevalaṃ vārijova, |
| Dvipadādhipa suññamakāsi raṭṭhaṃ”. |
381.
| 1197 “Sujāto nāma nāmena, |
| oraso tassa atrajo; |
| Jambupesimaladdhāna, |
| mato so tassa saṅkhaye. |
382.
| 1198 Evameva ahaṃ kāḷa, |
| bhutvā bhakkhaṃ rasuttamaṃ; |
| Aladdhā mānusaṃ maṃsaṃ, |
| maññe hissāmi jīvitaṃ”. |
383.
| 1199 “Māṇava abhirūposi, |
| kule jātosi sotthiye; |
| Na tvaṃ arahasi tāta, |
| abhakkhaṃ bhakkhayetave”. |
384.
| 1200 “Rasānaṃ aññataraṃ etaṃ, |
| kasmā maṃ tvaṃ nivāraye; |
| Sohaṃ tattha gamissāmi, |
| yattha lacchāmi edisaṃ. |
385.
| 1201 Sovāhaṃ nippatissāmi, |
| na te vacchāmi santike; |
| Yassa me dassanena tvaṃ, |
| nābhinandasi brāhmaṇa”. |
386.
| 1202 “Addhā aññepi dāyāde, |
| putte lacchāma māṇava; |
| Tvañca jamma vinassassu, |
| yattha pattaṃ na taṃ suṇe”. |
387.
| 1203 “Evameva tuvaṃ rāja, |
| dvipadinda suṇohi me; |
| Pabbājessanti taṃ raṭṭhā, |
| soṇḍaṃ māṇavakaṃ yathā”. |
388.
| 1204 “Sujāto nāma nāmena, |
| bhāvitattāna sāvako; |
| Accharaṃ kāmayantova, |
| na so bhuñji na so pivi. |
389.
| 1205 Kusaggenudakamādāya, |
| samudde udakaṃ mine; |
| Evaṃ mānusakā kāmā, |
| dibbakāmāna santike. |
390.
| 1206 Evameva ahaṃ kāḷa, |
| bhutvā bhakkhaṃ rasuttamaṃ; |
| Aladdhā mānusaṃ maṃsaṃ, |
| maññe hissāmi jīvitaṃ”. |
391.
| 1207 “Yathāpi te dhataraṭṭhā, |
| haṃsā vehāyasaṅgamā; |
| Abhuttaparibhogena, |
| sabbe abbhatthataṃ gatā. |
392.
| 1208 Evameva tuvaṃ rāja, |
| dvipadinda suṇohi me; |
| Abhakkhaṃ rāja bhakkhesi, |
| tasmā pabbājayanti taṃ”. |
393.
| 1209 “Tiṭṭhāhīti mayā vutto, |
| So tvaṃ gacchasi pammukho; |
| Aṭṭhito tvaṃ ṭhitomhīti, |
| Lapasi brahmacārini; |
| Idaṃ te samaṇāyuttaṃ, |
| Asiñca me maññasi kaṅkapattaṃ”. |
394.
| 1210 “Ṭhitohamasmī sadhammesu rāja, |
| Na nāmagottaṃ parivattayāmi; |
| Corañca loke aṭhitaṃ vadanti, |
| Āpāyikaṃ nerayikaṃ ito cutaṃ. |
395.
| 1211 Sace tvaṃ saddahasi rāja, |
| sutaṃ gaṇhāhi khattiya; |
| Tena yaññaṃ yajitvāna, |
| evaṃ saggaṃ gamissasi”. |
396.
| 1212 “Kismiṃ nu raṭṭhe tava jātibhūmi, |
| Atha kena atthena idhānupatto; |
| Akkhāhi me brāhmaṇa etamatthaṃ, |
| Kimicchasī demi tayajja patthitaṃ”. |
397.
| 1213 “Gāthā catasso dharaṇīmahissara, |
| Sugambhiratthā varasāgarūpamā; |
| Taveva atthāya idhāgatosmi, |
| Suṇohi gāthā paramatthasaṃhitā”. |
398.
| 1214 “Na ve rudanti matimanto sapaññā, |
| Bahussutā ye bahuṭhānacintino; |
| Dīpañhi etaṃ paramaṃ narānaṃ, |
| Yaṃ paṇḍitā sokanudā bhavanti. |
399.
| 1215 Attānaṃ ñātī udāhu puttadāraṃ, |
| Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ; |
| Kimeva tvaṃ sutasomānutappe, |
| Korabyaseṭṭha vacanaṃ suṇoma tetaṃ”. |
400.
| 1216 “Nevāhamattānamanutthunāmi, |
| Na puttadāraṃ na dhanaṃ na raṭṭhaṃ; |
| Satañca dhammo carito purāṇo, |
| Taṃ saṅkaraṃ brāhmaṇassānutappe. |
401.
| 1217 Kato mayā saṅkaro brāhmaṇena, |
| Raṭṭhe sake issariye ṭhitena; |
| Taṃ saṅkaraṃ brāhmaṇasappadāya, |
| Saccānurakkhī punarāvajissaṃ”. |
402.
| 1218 “Nevāhametaṃ abhisaddahāmi, |
| Sukhī naro maccumukhā pamutto; |
| Amittahatthaṃ punarāvajeyya, |
| Korabyaseṭṭha na hi maṃ upesi. |
403.
| 1219 Mutto tuvaṃ porisādassa hatthā, |
| Gantvā sakaṃ mandiraṃ kāmakāmī; |
| Madhuraṃ piyaṃ jīvitaṃ laddha rāja, |
| Kuto tuvaṃ ehisi me sakāsaṃ”. |
404.
| 1220 “Mataṃ vareyya parisuddhasīlo, |
| Na jīvitaṃ garahito pāpadhammo; |
| Na hi taṃ naraṃ tāyati duggatīhi, |
| Yassāpi hetu alikaṃ bhaṇeyya. |
405.
| 1221 Sacepi vāto girimāvaheyya, |
| Cando ca suriyo ca chamā pateyyuṃ; |
| Sabbā ca najjo paṭisotaṃ vajeyyuṃ, |
| Na tvevahaṃ rāja musā bhaṇeyyaṃ. |
406.
| 1222 Nabhaṃ phaleyya udadhīpi susse, |
| Saṃvaṭṭaye bhūtadharā vasundharā; |
| Siluccayo meru samūlamuppate, |
| Na tvevahaṃ rāja musā bhaṇeyyaṃ. |
407.
| 1223 Asiñca sattiñca parāmasāmi, |
| Sapathampi te samma ahaṃ karomi; |
| Tayā pamutto anaṇo bhavitvā, |
| Saccānurakkhī punarāvajissaṃ”. |
408.
| 1224 “Yo te kato saṅgaro brāhmaṇena, |
| Raṭṭhe sake issariye ṭhitena; |
| Taṃ saṅgaraṃ brāhmaṇasappadāya, |
| Saccānurakkhī punarāvajassu”. |
409.
| 1225 “Yo me kato saṅgaro brāhmaṇena, |
| Raṭṭhe sake issariye ṭhitena; |
| Taṃ saṅgaraṃ brāhmaṇasappadāya, |
| Saccānurakkhī punarāvajissaṃ”. |
410.
| 1226 Mutto ca so porisādassa hatthā, |
| Gantvāna taṃ brāhmaṇaṃ etadavoca; |
| “Suṇoma gāthāyo satārahāyo, |
| Yā me sutā assu hitāya brahme”. |
411.
| 1227 “Sakideva sutasoma, |
| sabbhi hoti samāgamo; |
| Sā naṃ saṅgati pāleti, |
| nāsabbhi bahu saṅgamo. |
412.
| 1228 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| seyyo hoti na pāpiyo. |
413.
| 1229 Jīranti ve rājarathā sucittā, |
| Atho sarīrampi jaraṃ upeti; |
| Satañca dhammo na jaraṃ upeti, |
| Santo have sabbhi pavedayanti. |
414.
| 1230 Nabhañca dūre pathavī ca dūre, |
| Pāraṃ samuddassa tadāhu dūre; |
| Tato have dūrataraṃ vadanti, |
| Satañca dhammo asatañca rāja”. |
415.
| 1231 “Sahassiyā imā gāthā, |
| nahimā gāthā satārahā; |
| Cattāri tvaṃ sahassāni, |
| khippaṃ gaṇhāhi brāhmaṇa”. |
416.
| 1232 “Āsītiyā nāvutiyā ca gāthā, |
| Satārahā cāpi bhaveyya gāthā; |
| Paccattameva sutasoma jānahi, |
| Sahassiyā nāma kā atthi gāthā”. |
417.
| 1233 “Icchāmi vohaṃ sutavuddhimattano, |
| Santoti maṃ sappurisā bhajeyyuṃ; |
| Ahaṃ savantīhi mahodadhīva, |
| Na hi tāta tappāmi subhāsitena. |
418.
| 1234 Aggi yathā tiṇakaṭṭhaṃ dahanto, |
| Na tappatī sāgarova nadīhi; |
| Evampi te paṇḍitā rājaseṭṭha, |
| Sutvā na tappanti subhāsitena. |
419.
| 1235 Sakassa dāsassa yadā suṇomi, |
| Gāthaṃ ahaṃ atthavatiṃ janinda; |
| Tameva sakkacca nisāmayāmi, |
| Na hi tāta dhammesu mamatthi titti. |
420.
| 1236 Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ, |
| Sakāyuraṃ sabbakāmūpapannaṃ; |
| Kiṃ kāmahetu paribhāsasi maṃ, |
| Gacchāmahaṃ porisādassa ñatte”. |
421.
| 1237 “Attānurakkhāya bhavanti hete, |
| Hatthārohā rathikā pattikā ca; |
| Assāruhā ye ca dhanuggahāse, |
| Senaṃ payuñjāma hanāma sattuṃ”. |
422.
| 1238 “Sudukkaraṃ porisādo akāsi, |
| Jīvaṃ gahetvāna avassajī maṃ; |
| Taṃ tādisaṃ pubbakiccaṃ saranto, |
| Dubbhe ahaṃ tassa kathaṃ janinda”. |
423.
| 1239 Vanditvā so pitaraṃ mātarañca, |
| Anusāsetvā negamañca balañca; |
| Saccavādī saccānurakkhamāno, |
| Agamāsi so yattha porisādo. |
424.
| 1240 “Kato mayā saṅgaro brāhmaṇena, |
| Raṭṭhe sake issariye ṭhitena; |
| Taṃ saṅgaraṃ brāhmaṇasappadāya, |
| Saccānurakkhī punarāgatosmi; |
| Yajassu yaññaṃ khāda maṃ porisāda”. |
425.
| 1241 “Na hāyate khāditaṃ mayhaṃ pacchā, |
| Citakā ayaṃ tāva sadhūmikāva; |
| Niddhūmake pacitaṃ sādhupakkaṃ, |
| Suṇoma gāthāyo satārahāyo”. |
426.
| 1242 “Adhammiko tvaṃ porisādakāsi, |
| Raṭṭhā ca bhaṭṭho udarassa hetu; |
| Dhammañcimā abhivadanti gāthā, |
| Dhammo ca adhammo ca kuhiṃ sameti. |
427.
| 1243 Adhammikassa luddassa, |
| niccaṃ lohitapāṇino; |
| Natthi saccaṃ kuto dhammo, |
| kiṃ sutena karissasi”. |
428.
| 1244 “Yo maṃsahetu migavaṃ careyya, |
| Yo vā hane purisamattahetu; |
| Ubhopi te pecca samā bhavanti, |
| Kasmā no adhammikaṃ brūsi maṃ tvaṃ”. |
429.
| 1245 “Pañca pañca na khā bhakkhā, |
| khattiyena pajānatā; |
| Abhakkhaṃ rāja bhakkhesi, |
| tasmā adhammiko tuvaṃ”. |
430.
| 1246 “Mutto tuvaṃ porisādassa hatthā, |
| Gantvā sakaṃ mandiraṃ kāmakāmī; |
| Amittahatthaṃ punarāgatosi, |
| Na khattadhamme kusalosi rāja”. |
431.
| 1247 “Ye khattadhamme kusalā bhavanti, |
| Pāyena te nerayikā bhavanti; |
| Tasmā ahaṃ khattadhammaṃ pahāya, |
| Saccānurakkhī punarāgatosmi; |
| Yajassu yaññaṃ khāda maṃ porisāda”. |
432.
| 1248 “Pāsādavāsā pathavīgavāssā, |
| Kāmitthiyo kāsikacandanañca; |
| Sabbaṃ tahiṃ labhasi sāmitāya, |
| Saccena kiṃ passasi ānisaṃsaṃ”. |
433.
| 1249 “Ye kecime atthi rasā pathabyā, |
| Saccaṃ tesaṃ sādhutaraṃ rasānaṃ; |
| Sacce ṭhitā samaṇabrāhmaṇā ca, |
| Taranti jātimaraṇassa pāraṃ”. |
434.
| 1250 “Mutto tuvaṃ porisādassa hatthā, |
| Gantvā sakaṃ mandiraṃ kāmakāmī; |
| Amittahatthaṃ punarāgatosi, |
| Na hi nūna te maraṇabhayaṃ janinda; |
| Alīnacitto asi saccavādī”. |
435.
| 1251 “Katā me kalyāṇā anekarūpā, |
| Yaññā yiṭṭhā ye vipulā pasatthā; |
| Visodhito paralokassa maggo, |
| Dhamme ṭhito ko maraṇassa bhāye. |
436.
| 1252 Katā me kalyāṇā anekarūpā, |
| Yaññā yiṭṭhā ye vipulā pasatthā; |
| Anānutappaṃ paralokaṃ gamissaṃ, |
| Yajassu yaññaṃ ada maṃ porisāda. |
437.
| 1253 Pitā ca mātā ca upaṭṭhitā me, |
| Dhammena me issariyaṃ pasatthaṃ; |
| Visodhito paralokassa maggo, |
| Dhamme ṭhito ko maraṇassa bhāye. |
438.
| 1254 Pitā ca mātā ca upaṭṭhitā me, |
| Dhammena me issariyaṃ pasatthaṃ; |
| Anānutappaṃ paralokaṃ gamissaṃ, |
| Yajassu yaññaṃ ada maṃ porisāda. |
439.
| 1255 Ñātīsu mittesu katā me kārā, |
| Dhammena me issariyaṃ pasatthaṃ; |
| Visodhito paralokassa maggo, |
| Dhamme ṭhito ko maraṇassa bhāye. |
440.
| 1256 Ñātīsu mittesu katā me kārā, |
| Dhammena me issariyaṃ pasatthaṃ; |
| Anānutappaṃ paralokaṃ gamissaṃ, |
| Yajassu yaññaṃ ada maṃ porisāda. |
441.
| 1257 Dinnaṃ me dānaṃ bahudhā bahūnaṃ, |
| Santappitā samaṇabrāhmaṇā ca; |
| Visodhito paralokassa maggo, |
| Dhamme ṭhito ko maraṇassa bhāye. |
442.
| 1258 Dinnaṃ me dānaṃ bahudhā bahūnaṃ, |
| Santappitā samaṇabrāhmaṇā ca; |
| Anānutappaṃ paralokaṃ gamissaṃ, |
| Yajassu yaññaṃ ada maṃ porisāda”. |
443.
| 1259 “Visaṃ pajānaṃ puriso adeyya, |
| Āsīvisaṃ jalitamuggatejaṃ; |
| Muddhāpi tassa viphaleyya sattadhā, |
| Yo tādisaṃ saccavādiṃ adeyya. |
444.
| 1260 Sutvā dhammaṃ vijānanti, |
| Narā kalyāṇapāpakaṃ; |
| Api gāthā suṇitvāna, |
| Dhamme me ramate mano”. |
445.
| 1261 “Sakideva mahārāja, |
| sabbhi hoti samāgamo; |
| Sā naṃ saṅgati pāleti, |
| nāsabbhi bahu saṅgamo. |
446.
| 1262 Sabbhireva samāsetha, |
| sabbhi kubbetha santhavaṃ; |
| Sataṃ saddhammamaññāya, |
| seyyo hoti na pāpiyo. |
447.
| 1263 Jīranti ve rājarathā sucittā, |
| Atho sarīrampi jaraṃ upeti; |
| Satañca dhammo na jaraṃ upeti, |
| Santo have sabbhi pavedayanti. |
448.
| 1264 Nabhañca dūre pathavī ca dūre, |
| Pāraṃ samuddassa tadāhu dūre; |
| Tato have dūrataraṃ vadanti, |
| Satañca dhammo asatañca rāja”. |
449.
| 1265 “Gāthā imā atthavatī subyañjanā, |
| Subhāsitā tuyha janinda sutvā; |
| Ānandi vitto sumano patīto, |
| Cattāri te samma vare dadāmi”. |
450.
| 1266 “Yo nattano maraṇaṃ bujjhasi tuvaṃ, |
| Hitāhitaṃ vinipātañca saggaṃ; |
| Giddho rase duccarite niviṭṭho, |
| Kiṃ tvaṃ varaṃ dassasi pāpadhamma. |
451.
| 1267 Ahañca taṃ dehi varanti vajjaṃ, |
| Tvañcāpi datvāna avākareyya; |
| Sandiṭṭhikaṃ kalahamimaṃ vivādaṃ, |
| Ko paṇḍito jānamupabbajeyya”. |
452.
| 1268 “Na taṃ varaṃ arahati jantu dātuṃ, |
| Yaṃ vāpi datvāna avākareyya; |
| Varassu samma avikampamāno, |
| Pāṇaṃ cajitvānapi dassameva”. |
453.
| 1269 “Ariyassa ariyena sameti sakhyaṃ, |
| Paññassa paññāṇavatā sameti; |
| Passeyya taṃ vassasataṃ arogaṃ, |
| Etaṃ varānaṃ paṭhamaṃ varāmi”. |
454.
| 1270 “Ariyassa ariyena sameti sakhyaṃ, |
| Paññassa paññāṇavatā sameti; |
| Passāsi maṃ vassasataṃ arogaṃ, |
| Etaṃ varānaṃ paṭhamaṃ dadāmi”. |
455.
| 1271 “Ye khattiyāse idha bhūmipālā, |
| Muddhābhisittā katanāmadheyyā; |
| Na tādise bhūmipatī adesi, |
| Etaṃ varānaṃ dutiyaṃ varāmi”. |
456.
| 1272 “Ye khattiyāse idha bhūmipālā, |
| Muddhābhisittā katanāmadheyyā; |
| Na tādise bhūmipatī ademi, |
| Etaṃ varānaṃ dutiyaṃ dadāmi”. |
457.
| 1273 “Parosataṃ khattiyā te gahitā, |
| Talāvutā assumukhā rudantā; |
| Sake te raṭṭhe paṭipādayāhi, |
| Etaṃ varānaṃ tatiyaṃ varāmi”. |
458.
| 1274 “Parosataṃ khattiyā me gahitā, |
| Talāvutā assumukhā rudantā; |
| Sake te raṭṭhe paṭipādayāmi, |
| Etaṃ varānaṃ tatiyaṃ dadāmi”. |
459.
| 1275 “Chiddaṃ te raṭṭhaṃ byathitā bhayā hi, |
| Puthū narā leṇamanuppaviṭṭhā; |
| Manussamaṃsaṃ viramehi rāja, |
| Etaṃ varānaṃ catutthaṃ varāmi”. |
460.
| 1276 “Addhā hi so bhakkho mama manāpo, |
| Etassa hetumhi vanaṃ paviṭṭho; |
| Sohaṃ kathaṃ etto upārameyyaṃ, |
| Aññaṃ varānaṃ catutthaṃ varassu”. |
461.
| 1277 “Na ve piyaṃ meti janinda tādiso, |
| Attaṃ niraṃkacca piyāni sevati; |
| Attāva seyyo paramā ca seyyo, |
| Labbhā piyā ocitatthena pacchā”. |
462.
| 1278 “Piyaṃ me mānusaṃ maṃsaṃ, |
| Sutasoma vijānahi; |
| Namhi sakkā nivāretuṃ, |
| Aññaṃ varaṃ samma varassu”. |
463.
| 1279 “Yo ve piyaṃ meti piyānurakkhī, |
| Attaṃ niraṃkacca piyāni sevati; |
| Soṇḍova pitvā visamissapānaṃ, |
| Teneva so hoti dukkhī parattha. |
464.
| 1280 Yo cīdha saṅkhāya piyāni hitvā, |
| Kicchenapi sevati ariyadhamme; |
| Dukkhitova pitvāna yathosadhāni, |
| Teneva so hoti sukhī parattha”. |
465.
| 1281 “Ohāyahaṃ pitaraṃ mātarañca, |
| Manāpiye kāmaguṇe ca pañca; |
| Etassa hetumhi vanaṃ paviṭṭho, |
| Taṃ te varaṃ kinti mahaṃ dadāmi”. |
466.
| 1282 “Na paṇḍitā diguṇamāhu vākyaṃ, |
| Saccappaṭiññāva bhavanti santo; |
| Varassu samma iti maṃ avoca, |
| Iccabravī tvaṃ na hi te sameti”. |
467.
| 1283 “Apuññalābhaṃ ayasaṃ akittiṃ, |
| Pāpaṃ bahuṃ duccaritaṃ kilesaṃ; |
| Manussamaṃsassa kate upāgā, |
| Taṃ te varaṃ kinti mahaṃ dadeyyaṃ”. |
468.
| 1284 “Na taṃ varaṃ arahati jantu dātuṃ, |
| Yaṃ vāpi datvāna avākareyya; |
| Varassu samma avikampamāno, |
| Pāṇaṃ cajitvānapi dassameva. |
469.
| 1285 Pāṇaṃ cajanti santo nāpi dhammaṃ, |
| Saccappaṭiññāva bhavanti santo; |
| Datvā varaṃ khippamavākarohi, |
| Etena sampajja surājaseṭṭha. |
470.
| 1286 Caje dhanaṃ aṅgavarassa hetu, |
| Aṅgaṃ caje jīvitaṃ rakkhamāno; |
| Aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ, |
| Caje naro dhammamanussaranto. |
471.
| 1287 Yasmā hi dhammaṃ puriso vijaññā, |
| Ye cassa kaṅkhaṃ vinayanti santo; |
| Taṃ hissa dīpañca parāyaṇañca, |
| Na tena mittiṃ jirayetha pañño”. |
472.
| 1288 “Addhā hi so bhakkho mama manāpo, |
| Etassa hetumhi vanaṃ paviṭṭho; |
| Sace ca maṃ yācasi etamatthaṃ, |
| Etampi te samma varaṃ dadāmi. |
473.
| 1289 Satthā ca me hosi sakhā ca mesi, |
| Vacanampi te samma ahaṃ akāsiṃ; |
| Tuvampi me samma karohi vākyaṃ, |
| Ubhopi gantvāna pamocayāma”. |
474.
| 1290 “Satthā ca te homi sakhā ca tyamhi, |
| Vacanampi me samma tuvaṃ akāsi; |
| Ahampi te samma karomi vākyaṃ, |
| Ubhopi gantvāna pamocayāma”. |
475.
| 1291 “Kammāsapādena viheṭhitattha, |
| Talāvutā assumukhā rudantā; |
| Na jātu dubbhetha imassa rañño, |
| Saccappaṭiññaṃ me paṭissuṇātha”. |
476.
| 1292 “Kammāsapādena viheṭhitamhā, |
| Talāvutā assumukhā rudantā; |
| Na jātu dubbhema imassa rañño, |
| Saccappaṭiññaṃ te paṭissuṇāma”. |
477.
| 1293 “Yathā pitā vā atha vāpi mātā, |
| Anukampakā atthakāmā pajānaṃ; |
| Evameva vo hotu ayañca rājā, |
| Tumhe ca vo hotha yatheva puttā”. |
478.
| 1294 “Yathā pitā vā atha vāpi mātā, |
| Anukampakā atthakāmā pajānaṃ; |
| Evameva no hotu ayañca rājā, |
| Mayampi hessāma yatheva puttā”. |
479.
| 1295 “Catuppadaṃ sakuṇañcāpi maṃsaṃ, |
| Sūdehi randhaṃ sukataṃ suniṭṭhitaṃ; |
| Sudhaṃva indo paribhuñjiyāna, |
| Hitvā katheko ramasī araññe. |
480.
| 1296 Tā khattiyā vallivilākamajjhā, |
| Alaṅkatā samparivārayitvā; |
| Indaṃva devesu pamodayiṃsu, |
| Hitvā katheko ramasī araññe. |
481.
| 1297 Tambūpadhāne bahugoṇakamhi, |
| Subhamhi sabbassayanamhi saṅge; |
| Seyyassa majjhamhi sukhaṃ sayitvā, |
| Hitvā katheko ramasī araññe. |
482.
| 1298 Pāṇissaraṃ kumbhathūṇaṃ nisīthe, |
| Athopi ve nippurisampi tūriyaṃ; |
| Bahuṃ sugītañca suvāditañca, |
| Hitvā katheko ramasī araññe. |
483.
| 1299 Uyyānasampannaṃ pahūtamālyaṃ, |
| Migājinūpetapuraṃ surammaṃ; |
| Hayehi nāgehi rathehupetaṃ, |
| Hitvā katheko ramasī araññe”. |
484.
| 1300 “Kāḷapakkhe yathā cando, |
| hāyateva suve suve; |
| Kāḷapakkhūpamo rāja, |
| asataṃ hoti samāgamo. |
485.
| 1301 Yathāhaṃ rasakamāgamma, |
| sūdaṃ kāpurisādhamaṃ; |
| Akāsiṃ pāpakaṃ kammaṃ, |
| yena gacchāmi duggatiṃ. |
486.
| 1302 Sukkapakkhe yathā cando, |
| vaḍḍhateva suve suve; |
| Sukkapakkhūpamo rāja, |
| sataṃ hoti samāgamo. |
487.
| 1303 Yathāhaṃ tuvamāgamma, |
| sutasoma vijānahi; |
| Kāhāmi kusalaṃ kammaṃ, |
| yena gacchāmi suggatiṃ. |
488.
| 1304 Thale yathā vāri janinda vuṭṭhaṃ, |
| Anaddhaneyyaṃ na ciraṭṭhitīkaṃ; |
| Evampi hoti asataṃ samāgamo, |
| Anaddhaneyyo udakaṃ thaleva. |
489.
| 1305 Sare yathā vāri janinda vuṭṭhaṃ, |
| Ciraṭṭhitīkaṃ naravīraseṭṭha; |
| Evampi ve hoti sataṃ samāgamo, |
| Ciraṭṭhitīko udakaṃ sareva. |
490.
| 1306 Abyāyiko hoti sataṃ samāgamo, |
| Yāvampi tiṭṭheyya tatheva hoti; |
| Khippañhi veti asataṃ samāgamo, |
| Tasmā sataṃ dhammo asabbhi ārakā”. |
491.
| 1307 “Na so rājā yo ajeyyaṃ jināti, |
| Na so sakhā yo sakhāraṃ jināti; |
| Na sā bhariyā yā patino na vibheti, |
| Na te puttā ye na bharanti jiṇṇaṃ. |
492.
| 1308 Na sā sabhā yattha na santi santo, |
| Na te santo ye na bhaṇanti dhammaṃ; |
| Rāgañca dosañca pahāya mohaṃ, |
| Dhammaṃ bhaṇantāva bhavanti santo. |
493.
| 1309 Nābhāsamānaṃ jānanti, |
| missaṃ bālehi paṇḍitaṃ; |
| Bhāsamānañca jānanti, |
| desentaṃ amataṃ padaṃ. |
494.
| 1310 Bhāsaye jotaye dhammaṃ, |
| Paggaṇhe isinaṃ dhajaṃ; |
| Subhāsitaddhajā isayo, |
| Dhammo hi isinaṃ dhajo”ti. (4212) |
1311 Mahāsutasomajātakaṃ pañcamaṃ.
1312 Asītinipātaṃ niṭṭhitaṃ.
1313 Tassuddānaṃ
| 1314 Sumukho pana haṃsavaro ca mahā, |
| Sudhabhojaniko ca paro pavaro; |
| Sakuṇāladijādhipativhayano, |
| Sutasomavaruttamasavhayanoti. |