-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.1.2 Soṇanandajātaka
Sattatinipāta
Kusavagga
Soṇanandajātaka
92.
| 675 “Devatā nusi gandhabbo, |
| adu sakko purindado; |
| Manussabhūto iddhimā, |
| kathaṃ jānemu taṃ mayaṃ”. |
93.
| 676 “Nāpi devo na gandhabbo, |
| nāpi sakko purindado; |
| Manussabhūto iddhimā, |
| evaṃ jānāhi bhāradha”. |
94.
| 677 “Katarūpamidaṃ bhoto, |
| veyyāvaccaṃ anappakaṃ; |
| Devamhi vassamānamhi, |
| anovassaṃ bhavaṃ akā. |
95.
| 678 Tato vātātape ghore, |
| sītacchāyaṃ bhavaṃ akā; |
| Tato amittamajjhesu, |
| saratāṇaṃ bhavaṃ akā. |
96.
| 679 Tato phītāni raṭṭhāni, |
| vasino te bhavaṃ akā; |
| Tato ekasataṃ khatye, |
| anuyante bhavaṃ akā. |
97.
| 680 Patītāssu mayaṃ bhoto, |
| Vada taṃ bhañjamicchasi; |
| Hatthiyānaṃ assarathaṃ, |
| Nāriyo ca alaṅkatā; |
| Nivesanāni rammāni, |
| Mayaṃ bhoto dadāmase. |
98.
| 681 Atha vaṅge vā magadhe, |
| mayaṃ bhoto dadāmase; |
| Atha vā assakāvantī, |
| sumanā damma te mayaṃ. |
99.
| 682 Upaḍḍhaṃ vāpi rajjassa, |
| mayaṃ bhoto dadāmase; |
| Sace te attho rajjena, |
| anusāsa yadicchasi”. |
100.
| 683 “Na me atthopi rajjena, |
| nagarena dhanena vā; |
| Athopi janapadena, |
| attho mayhaṃ na vijjati. |
101.
| 684 Bhotova raṭṭhe vijite, |
| araññe atthi assamo; |
| Pitā mayhaṃ janettī ca, |
| ubho sammanti assame. |
102.
| 685 Tesāhaṃ pubbācariyesu, |
| Puññaṃ na labhāmi kātave; |
| Bhavantaṃ ajjhāvaraṃ katvā, |
| Soṇaṃ yācemu saṃvaraṃ”. |
103.
| 686 “Karomi te taṃ vacanaṃ, |
| yaṃ maṃ bhaṇasi brāhmaṇa; |
| Etañca kho no akkhāhi, |
| kīvanto hontu yācakā”. |
104.
| 687 “Parosataṃ jānapadā, |
| mahāsālā ca brāhmaṇā; |
| Ime ca khattiyā sabbe, |
| abhijātā yasassino; |
| Bhavañca rājā manojo, |
| alaṃ hessanti yācakā”. |
105.
| 688 “Hatthī asse ca yojentu, |
| rathaṃ sannayha sārathi; |
| Ābandhanāni gaṇhātha, |
| pādāsussārayaddhaje; |
| Assamaṃ taṃ gamissāmi, |
| yattha sammati kosiyo”. |
106.
| 689 Tato ca rājā pāyāsi, |
| senāya caturaṅginī; |
| Agamā assamaṃ rammaṃ, |
| yattha sammati kosiyo. |
107.
| 690 “Kassa kādambayo kājo, |
| vehāsaṃ caturaṅgulaṃ; |
| Aṃsaṃ asamphusaṃ eti, |
| udahārāya gacchato”. |
108.
| 691 “Ahaṃ soṇo mahārāja, |
| tāpaso sahitabbato; |
| Bharāmi mātāpitaro, |
| rattindivamatandito. |
109.
| 692 Vane phalañca mūlañca, |
| āharitvā disampati; |
| Posemi mātāpitaro, |
| pubbe katamanussaraṃ”. |
110.
| 693 “Icchāma assamaṃ gantuṃ, |
| yattha sammati kosiyo; |
| Maggaṃ no soṇa akkhāhi, |
| yena gacchemu assamaṃ”. |
111.
| 694 “Ayaṃ ekapadī rāja, |
| yenetaṃ meghasannibhaṃ; |
| Koviḷārehi sañchannaṃ, |
| ettha sammati kosiyo”. |
112.
| 695 Idaṃ vatvāna pakkāmi, |
| taramāno mahāisi; |
| Vehāse antalikkhasmiṃ, |
| anusāsitvāna khattiye. |
113.
| 696 Assamaṃ parimajjitvā, |
| paññāpetvāna āsanaṃ; |
| Paṇṇasālaṃ pavisitvā, |
| pitaraṃ paṭibodhayi. |
114.
| 697 “Ime āyanti rājāno, |
| abhijātā yasassino; |
| Assamā nikkhamitvāna, |
| nisīda tvaṃ mahāise”. |
115.
| 698 Tassa taṃ vacanaṃ sutvā, |
| taramāno mahāisi; |
| Assamā nikkhamitvāna, |
| sadvāramhi upāvisi. |
116.
| 699 Tañca disvāna āyantaṃ, |
| jalantaṃriva tejasā; |
| Khatyasaṅghaparibyūḷhaṃ, |
| kosiyo etadabravi. |
117.
| 700 Kassa bherī mudiṅgā ca, |
| saṅkhā paṇavadindimā; |
| Purato paṭipannāni, |
| hāsayantā rathesabhaṃ. |
118.
| 701 Kassa kañcanapaṭṭena, |
| puthunā vijjuvaṇṇinā; |
| Yuvā kalāpasannaddho, |
| ko eti siriyā jalaṃ. |
119.
| 702 Ukkāmukhapahaṭṭhaṃva, |
| khadiraṅgārasannibhaṃ; |
| Mukhañca rucirā bhāti, |
| ko eti siriyā jalaṃ. |
120.
| 703 Kassa paggahitaṃ chattaṃ, |
| sasalākaṃ manoramaṃ; |
| Ādiccaraṃsāvaraṇaṃ, |
| ko eti siriyā jalaṃ. |
121.
| 704 Kassa aṅgaṃ pariggayha, |
| vāḷabījanimuttamaṃ; |
| Caranti varapuññassa, |
| hatthikkhandhena āyato. |
122.
| 705 Kassa setāni chattāni, |
| ājānīyā ca vammitā; |
| Samantā parikīrenti, |
| ko eti siriyā jalaṃ. |
123.
| 706 Kassa ekasataṃ khatyā, |
| anuyantā yasassino; |
| Samantānupariyanti, |
| ko eti siriyā jalaṃ. |
124.
| 707 Hatthi assaratha patti, |
| senā ca caturaṅginī; |
| Samantānupariyanti, |
| ko eti siriyā jalaṃ. |
125.
| 708 Kassesā mahatī senā, |
| piṭṭhito anuvattati; |
| Akkhobhaṇī apariyantā, |
| sāgarasseva ūmiyo. |
126.
| 709 Rājābhirājā manojo, |
| indova jayataṃ pati; |
| Nandassajjhāvaraṃ eti, |
| assamaṃ brahmacārinaṃ. |
127.
| 710 Tassesā mahatī senā, |
| piṭṭhito anuvattati; |
| Akkhobhaṇī apariyantā, |
| sāgarasseva ūmiyo. |
128.
| 711 Anulittā candanena, |
| kāsikuttamadhārino; |
| Sabbe pañjalikā hutvā, |
| isīnaṃ ajjhupāgamuṃ. |
129.
| 712 “Kacci nu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci uñchena yāpetha, |
| kacci mūlaphalā bahū. |
130.
| 713 Kacci ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| kacci hiṃsā na vijjati”. |
131.
| 714 “Kusalañceva no rāja, |
| atho rāja anāmayaṃ; |
| Atho uñchena yāpema, |
| atho mūlaphalā bahū. |
132.
| 715 Atho ḍaṃsā makasā ca, |
| appameva sarīsapā; |
| Vane vāḷamigākiṇṇe, |
| hiṃsā mayhaṃ na vijjati. |
133.
| 716 Bahūni vassapūgāni, |
| assame sammataṃ idha; |
| Nābhijānāmi uppannaṃ, |
| ābādhaṃ amanoramaṃ. |
134.
| 717 Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Issarosi anuppatto, |
| yaṃ idhatthi pavedaya. |
135.
| 718 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja rāja varaṃ varaṃ. |
136.
| 719 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahārāja, |
| sace tvaṃ abhikaṅkhasi”. |
137.
| 720 “Paṭiggahitaṃ yaṃ dinnaṃ, |
| sabbassa agghiyaṃ kataṃ; |
| Nandassāpi nisāmetha, |
| vacanaṃ so pavakkhati. |
138.
| 721 Ajjhāvaramhā nandassa, |
| bhoto santikamāgatā; |
| Suṇātu bhavaṃ vacanaṃ, |
| nandassa parisāya ca”. |
139.
| 722 “Parosataṃ jānapadā, |
| mahāsālā ca brāhmaṇā; |
| Ime ca khattiyā sabbe, |
| abhijātā yasassino; |
| Bhavañca rājā manojo, |
| anumaññantu me vaco. |
140.
| 723 Ye ca santi samītāro, |
| yakkhāni idha massame; |
| Araññe bhūtabhabyāni, |
| suṇantu vacanaṃ mama. |
141.
| 724 Namo katvāna bhūtānaṃ, |
| isiṃ vakkhāmi subbataṃ; |
| So tyāhaṃ dakkhiṇā bāhu, |
| tava kosiya sammato. |
142.
| 725 Pitaraṃ me janettiñca, |
| bhattukāmassa me sato; |
| Vīra puññamidaṃ ṭhānaṃ, |
| mā maṃ kosiya vāraya. |
143.
| 726 Sabbhi hetaṃ upaññātaṃ, |
| mametaṃ upanissaja; |
| Uṭṭhānapāricariyāya, |
| dīgharattaṃ tayā kataṃ; |
| Mātāpitūsu puññāni, |
| mama lokadado bhava. |
144.
| 727 Tatheva santi manujā, |
| dhamme dhammapadaṃ vidū; |
| Maggo saggassa lokassa, |
| yathā jānāsi tvaṃ ise. |
145.
| 728 Uṭṭhānapāricariyāya, |
| mātāpitusukhāvahaṃ; |
| Taṃ maṃ puññā nivāreti, |
| ariyamaggāvaro naro”. |
146.
| 729 “Suṇantu bhonto vacanaṃ, |
| bhāturajjhāvarā mama; |
| Kulavaṃsaṃ mahārāja, |
| porāṇaṃ parihāpayaṃ; |
| Adhammacārī jeṭṭhesu, |
| nirayaṃ sopapajjati. |
147.
| 730 Ye ca dhammassa kusalā, |
| porāṇassa disampati; |
| Cārittena ca sampannā, |
| na te gacchanti duggatiṃ. |
148.
| 731 Mātā pitā ca bhātā ca, |
| bhaginī ñātibandhavā; |
| Sabbe jeṭṭhassa te bhārā, |
| evaṃ jānāhi bhāradha. |
149.
| 732 Ādiyitvā garuṃ bhāraṃ, |
| nāviko viya ussahe; |
| Dhammañca nappamajjāmi, |
| jeṭṭho casmi rathesabha”. |
150.
| 733 “Adhigamā tame ñāṇaṃ, |
| Jālaṃva jātavedato; |
| Evameva no bhavaṃ dhammaṃ, |
| Kosiyo pavidaṃsayi. |
151.
| 734 Yathā udayamādicco, |
| Vāsudevo pabhaṅkaro; |
| Pāṇīnaṃ pavidaṃseti, |
| Rūpaṃ kalyāṇapāpakaṃ; |
| Evameva no bhavaṃ dhammaṃ, |
| Kosiyo pavidaṃsayi”. |
152.
| 735 “Evaṃ me yācamānassa, |
| añjaliṃ nāvabujjhatha; |
| Tava paddhacaro hessaṃ, |
| vuṭṭhito paricārako”. |
153.
| 736 “Addhā nanda vijānāsi, |
| Saddhammaṃ sabbhi desitaṃ; |
| Ariyo ariyasamācāro, |
| Bāḷhaṃ tvaṃ mama ruccasi. |
154.
| 737 Bhavantaṃ vadāmi bhotiñca, |
| suṇātha vacanaṃ mama; |
| Nāyaṃ bhāro bhāramato, |
| ahu mayhaṃ kudācanaṃ. |
155.
| 738 Taṃ maṃ upaṭṭhitaṃ santaṃ, |
| mātāpitusukhāvahaṃ; |
| Nando ajjhāvaraṃ katvā, |
| upaṭṭhānāya yācati. |
156.
| 739 Yo ve icchati kāmena, |
| santānaṃ brahmacārinaṃ; |
| Nandaṃ vo varatha eko, |
| kaṃ nando upatiṭṭhatu”. |
157.
| 740 “Tayā tāta anuññātā, |
| soṇa taṃ nissitā mayaṃ; |
| Upaghātuṃ labhe nandaṃ, |
| muddhani brahmacārinaṃ. |
158.
| 741 Assatthasseva taruṇaṃ, |
| pavāḷaṃ māluteritaṃ; |
| Cirassaṃ nandaṃ disvāna, |
| hadayaṃ me pavedhati. |
159.
| 742 Yadā suttāpi supine, |
| nandaṃ passāmi āgataṃ; |
| Udaggā sumanā homi, |
| nando no āgato ayaṃ. |
160.
| 743 Yadā ca paṭibujjhitvā, |
| nandaṃ passāmi nāgataṃ; |
| Bhiyyo āvisatī soko, |
| domanassañcanappakaṃ. |
161.
| 744 Sāhaṃ ajja cirassampi, |
| nandaṃ passāmi āgataṃ; |
| Bhattucca mayhañca piyo, |
| nando no pāvisī gharaṃ. |
162.
| 745 Pitupi nando suppiyo, |
| Yaṃ nando nappavase gharā; |
| Labhatū tāta nando taṃ, |
| Maṃ nando upatiṭṭhatu”. |
163.
| 746 “Anukampikā patiṭṭhā ca, |
| pubbe rasadadī ca no; |
| Maggo saggassa lokassa, |
| mātā taṃ varate ise. |
164.
| 747 Pubbe rasadadī gottī, |
| mātā puññūpasaṃhitā; |
| Maggo saggassa lokassa, |
| mātā taṃ varate ise”. |
165.
| 748 “Ākaṅkhamānā puttaphalaṃ, |
| devatāya namassati; |
| Nakkhattāni ca pucchati, |
| utusaṃvaccharāni ca. |
166.
| 749 Tassā utumhi nhātāya, |
| hoti gabbhassa vokkamo; |
| Tena dohaḷinī hoti, |
| suhadā tena vuccati. |
167.
| 750 Saṃvaccharaṃ vā ūnaṃ vā, |
| pariharitvā vijāyati; |
| Tena sā janayantīti, |
| janetti tena vuccati. |
168.
| 751 Thanakhīrena gītena, |
| aṅgapāvuraṇena ca; |
| Rodantaṃ puttaṃ toseti, |
| tosentī tena vuccati. |
169.
| 752 Tato vātātape ghore, |
| mamaṃ katvā udikkhati; |
| Dārakaṃ appajānantaṃ, |
| posentī tena vuccati. |
170.
| 753 Yañca mātudhanaṃ hoti, |
| yañca hoti pituddhanaṃ; |
| Ubhayampetassa gopeti, |
| api puttassa no siyā. |
171.
| 754 Evaṃ putta aduṃ putta, |
| iti mātā vihaññati; |
| Pamattaṃ paradāresu, |
| nisīthe pattayobbane; |
| Sāyaṃ puttaṃ anāyantaṃ, |
| iti mātā vihaññati. |
172.
| 755 Evaṃ kicchā bhato poso, |
| mātu aparicārako; |
| Mātari micchā caritvāna, |
| nirayaṃ sopapajjati. |
173.
| 756 Evaṃ kicchā bhato poso, |
| pitu aparicārako; |
| Pitari micchā caritvāna, |
| nirayaṃ sopapajjati. |
174.
| 757 Dhanāpi dhanakāmānaṃ, |
| Nassati iti me sutaṃ; |
| Mātaraṃ aparicaritvāna, |
| Kicchaṃ vā so nigacchati. |
175.
| 758 Dhanāpi dhanakāmānaṃ, |
| Nassati iti me sutaṃ; |
| Pitaraṃ aparicaritvāna, |
| Kicchaṃ vā so nigacchati. |
176.
| 759 Ānando ca pamodo ca, |
| sadā hasitakīḷitaṃ; |
| Mātaraṃ paricaritvāna, |
| labbhametaṃ vijānato. |
177.
| 760 Ānando ca pamodo ca, |
| sadā hasitakīḷitaṃ; |
| Pitaraṃ paricaritvāna, |
| labbhametaṃ vijānato. |
178.
| 761 Dānañca piyavācā ca, |
| atthacariyā ca yā idha; |
| Samānattatā ca dhammesu, |
| tattha tattha yathārahaṃ; |
| Ete kho saṅgahā loke, |
| rathassāṇīva yāyato. |
179.
| 762 Ete ca saṅgahā nāssu, |
| na mātā puttakāraṇā; |
| Labhetha mānaṃ pūjaṃ vā, |
| pitā vā puttakāraṇā. |
180.
| 763 Yasmā ca saṅgahā ete, |
| sammapekkhanti paṇḍitā; |
| Tasmā mahattaṃ papponti, |
| pāsaṃsā ca bhavanti te. |
181.
| 764 Brahmāti mātāpitaro, |
| pubbācariyāti vuccare; |
| Āhuneyyā ca puttānaṃ, |
| pajāya anukampakā. |
182.
| 765 Tasmā hi ne namasseyya, |
| sakkareyya ca paṇḍito; |
| Annena atho pānena, |
| vatthena sayanena ca; |
| Ucchādanena nhāpanena, |
| pādānaṃ dhovanena ca. |
183.
| 766 Tāya naṃ pāricariyāya, |
| Mātāpitūsu paṇḍitā; |
| Idheva naṃ pasaṃsanti, |
| Pecca sagge pamodatī”ti. (3718) |
767 Soṇanandajātakaṃ dutiyaṃ.
768 Sattatinipātaṃ niṭṭhitaṃ.
769 Tassuddānaṃ
| 770 Atha sattatimamhi nipātavare, |
| Sabhāvantu kusāvatirājavaro; |
| Atha soṇasunandavaro ca puna, |
| Abhivāsitasattatimamhi suteti. |