-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.1.2 Saṅkiccajātaka
Saṭṭhinipāta
Soṇakavagga
Saṅkiccajātaka
69.
| 512 Disvā nisinnaṃ rājānaṃ, |
| brahmadattaṃ rathesabhaṃ; |
| Athassa paṭivedesi, |
| “yassāsi anukampako. |
70.
| 513 Saṅkiccāyaṃ anuppatto, |
| isīnaṃ sādhusammato; |
| Taramānarūpo niyyāhi, |
| khippaṃ passa mahesinaṃ”. |
71.
| 514 Tato ca rājā taramāno, |
| yuttamāruyha sandanaṃ; |
| Mittāmaccaparibyūḷho, |
| agamāsi rathesabho. |
72.
| 515 Nikkhippa pañca kakudhāni, |
| kāsīnaṃ raṭṭhavaḍḍhano; |
| Vālabījanimuṇhīsaṃ, |
| khaggaṃ chattañcupāhanaṃ. |
73.
| 516 Oruyha rājā yānamhā, |
| ṭhapayitvā paṭicchadaṃ; |
| Āsīnaṃ dāyapassasmiṃ, |
| saṅkiccamupasaṅkami. |
74.
| 517 Upasaṅkamitvā so rājā, |
| sammodi isinā saha; |
| Taṃ kathaṃ vītisāretvā, |
| ekamantaṃ upāvisi. |
75.
| 518 Ekamantaṃ nisinnova, |
| atha kālaṃ amaññatha; |
| Tato pāpāni kammāni, |
| pucchituṃ paṭipajjatha. |
76.
| 519 “Isiṃ pucchāma saṅkiccaṃ, |
| isīnaṃ sādhusammataṃ; |
| Āsīnaṃ dāyapassasmiṃ, |
| isisaṃghapurakkhataṃ. |
77.
| 520 Kaṃ gatiṃ pecca gacchanti, |
| narā dhammāticārino; |
| Aticiṇṇo mayā dhammo, |
| taṃ me akkhāhi pucchito”. |
78.
| 521 Isī avaca saṅkicco, |
| kāsīnaṃ raṭṭhavaḍḍhanaṃ; |
| Āsīnaṃ dāyapassasmiṃ, |
| “mahārāja suṇohi me. |
79.
| 522 Uppathena vajantassa, |
| yo maggamanusāsati; |
| Tassa ce vacanaṃ kayirā, |
| nāssa maggeyya kaṇṭako. |
80.
| 523 Adhammaṃ paṭipannassa, |
| yo dhammamanusāsati; |
| Tassa ce vacanaṃ kayirā, |
| na so gaccheyya duggatiṃ”. |
81.
| 524 “Dhammo patho mahārāja, |
| adhammo pana uppatho; |
| Adhammo nirayaṃ neti, |
| dhammo pāpeti suggatiṃ. |
82.
| 525 Adhammacārino rāja, |
| narā visamajīvino; |
| Yaṃ gatiṃ pecca gacchanti, |
| niraye te suṇohi me. |
83.
| 526 Sañjīvo kāḷasutto ca, |
| saṅghāto dve ca roruvā; |
| Athāparo mahāvīci, |
| tāpano ca patāpano. |
84.
| 527 Iccete aṭṭha nirayā, |
| akkhātā duratikkamā; |
| Ākiṇṇā luddakammehi, |
| paccekā soḷasussadā. |
85.
| 528 Kadariyatāpanā ghorā, |
| accimanto mahabbhayā; |
| Lomahaṃsanarūpā ca, |
| bhesmā paṭibhayā dukhā. |
86.
| 529 Catukkaṇṇā catudvārā, |
| vibhattā bhāgaso mitā; |
| Ayopākārapariyantā, |
| ayasā paṭikujjitā. |
87.
| 530 Tesaṃ ayomayā bhūmi, |
| jalitā tejasā yutā; |
| Samantā yojanasataṃ, |
| phuṭā tiṭṭhanti sabbadā. |
88.
| 531 Ete patanti niraye, |
| uddhampādā avaṃsirā; |
| Isīnaṃ ativattāro, |
| saññatānaṃ tapassinaṃ. |
89.
| 532 Te bhūnahuno paccanti, |
| macchā bilakatā yathā; |
| Saṃvacchare asaṅkheyye, |
| narā kibbisakārino. |
90.
| 533 Ḍayhamānena gattena, |
| niccaṃ santarabāhiraṃ; |
| Nirayā nādhigacchanti, |
| dvāraṃ nikkhamanesino. |
91.
| 534 Puratthimena dhāvanti, |
| tato dhāvanti pacchato; |
| Uttarenapi dhāvanti, |
| tato dhāvanti dakkhiṇaṃ; |
| Yaṃ yañhi dvāraṃ gacchanti, |
| taṃ tadeva pidhīyare. |
92.
| 535 Bahūni vassasahassāni, |
| janā nirayagāmino; |
| Bāhā paggayha kandanti, |
| patvā dukkhaṃ anappakaṃ. |
93.
| 536 Āsīvisaṃva kupitaṃ, |
| tejassiṃ duratikkamaṃ; |
| Na sādhurūpe āsīde, |
| saññatānaṃ tapassinaṃ. |
94.
| 537 Atikāyo mahissāso, |
| ajjuno kekakādhipo; |
| Sahassabāhu ucchinno, |
| isimāsajja gotamaṃ. |
95.
| 538 Arajaṃ rajasā vacchaṃ, |
| Kisaṃ avakiriya daṇḍakī; |
| Tālova mūlato chinno, |
| Sa rājā vibhavaṅgato. |
96.
| 539 Upahacca manaṃ majjho, |
| mātaṅgasmiṃ yasassine; |
| Sapārisajjo ucchinno, |
| majjhāraññaṃ tadā ahu. |
97.
| 540 Kaṇhadīpāyanāsajja, |
| Isiṃ andhakaveṇḍayo; |
| Aññoññaṃ musalā hantvā, |
| Sampattā yamasādhanaṃ. |
98.
| 541 Athāyaṃ isinā satto, |
| antalikkhacaro pure; |
| Pāvekkhi pathaviṃ cecco, |
| hīnatto pattapariyāyaṃ. |
99.
| 542 Tasmā hi chandāgamanaṃ, |
| nappasaṃsanti paṇḍitā; |
| Aduṭṭhacitto bhāseyya, |
| giraṃ saccūpasaṃhitaṃ. |
100.
| 543 Manasā ce paduṭṭhena, |
| yo naro pekkhate muniṃ; |
| Vijjācaraṇasampannaṃ, |
| gantā so nirayaṃ adho. |
101.
| 544 Ye vuḍḍhe paribhāsanti, |
| pharusūpakkamā janā; |
| Anapaccā adāyādā, |
| tālavatthu bhavanti te. |
102.
| 545 Yo ca pabbajitaṃ hanti, |
| katakiccaṃ mahesinaṃ; |
| Sa kāḷasutte niraye, |
| cirarattāya paccati. |
103.
| 546 Yo ca rājā adhammaṭṭho, |
| raṭṭhaviddhaṃsano mago; |
| Tāpayitvā janapadaṃ, |
| tāpane pecca paccati. |
104.
| 547 So ca vassasahassāni, |
| sataṃ dibbāni paccati; |
| Accisaṃghapareto so, |
| dukkhaṃ vedeti vedanaṃ. |
105.
| 548 Tassa aggisikhā kāyā, |
| niccharanti pabhassarā; |
| Tejobhakkhassa gattāni, |
| lomehi ca nakhehi ca. |
106.
| 549 Ḍayhamānena gattena, |
| niccaṃ santarabāhiraṃ; |
| Dukkhābhitunno nadati, |
| nāgo tuttaṭṭito yathā. |
107.
| 550 Yo lobhā pitaraṃ hanti, |
| dosā vā purisādhamo; |
| Sa kāḷasutte niraye, |
| cirarattāya paccati. |
108.
| 551 Sa tādiso paccati lohakumbhiyaṃ, |
| Pakkañca sattīhi hananti nittacaṃ; |
| Andhaṃ karitvā muttakarīsabhakkhaṃ, |
| Khāre nimujjanti tathāvidhaṃ naraṃ. |
109.
| 552 Tattaṃ pakkuthitamayoguḷañca, |
| Dīghe ca phāle cirarattatāpite; |
| Vikkhambhamādāya vibandharajjubhi, |
| Vivaṭe mukhe sampavisanti rakkhasā. |
110.
| 553 Sāmā ca soṇā sabalā ca gijjhā, |
| Kākoḷasaṅghā ca dijā ayomukhā; |
| Saṅgamma khādanti vipphandamānaṃ, |
| Jivhaṃ vibhajja vighāsaṃ salohitaṃ. |
111.
| 554 Taṃ daḍḍhatālaṃ paribhinnagattaṃ, |
| Nippothayantā anuvicaranti rakkhasā; |
| Ratī hi nesaṃ dukhino panītare, |
| Etādisasmiṃ niraye vasanti; |
| Ye keci loke idha pettighātino. |
112.
| 555 Putto ca mātaraṃ hantvā, |
| ito gantvā yamakkhayaṃ; |
| Bhusamāpajjate dukkhaṃ, |
| attakammaphalūpago. |
113.
| 556 Amanussā atibalā, |
| hantāraṃ janayantiyā; |
| Ayomayehi vālehi, |
| pīḷayanti punappunaṃ. |
114.
| 557 Tamassavaṃ sakā gattā, |
| rudhiraṃ attasambhavaṃ; |
| Tambalohavilīnaṃva, |
| tattaṃ pāyenti mattighaṃ. |
115.
| 558 Jigucchaṃ kuṇapaṃ pūtiṃ, |
| Duggandhaṃ gūthakaddamaṃ; |
| Pubbalohitasaṅkāsaṃ, |
| Rahadamogayha tiṭṭhati. |
116.
| 559 Tamenaṃ kimayo tattha, |
| atikāyā ayomukhā; |
| Chaviṃ bhetvāna khādanti, |
| saṅgiddhā maṃsalohite. |
117.
| 560 So ca taṃ nirayaṃ patto, |
| nimuggo sataporisaṃ; |
| Pūtikaṃ kuṇapaṃ vāti, |
| samantā satayojanaṃ. |
118.
| 561 Cakkhumāpi hi cakkhūhi, |
| tena gandhena jīyati; |
| Etādisaṃ brahmadatta, |
| mātugho labhate dukhaṃ. |
119.
| 562 Khuradhāramanukkamma, |
| tikkhaṃ durabhisambhavaṃ; |
| Patanti gabbhapātiyo, |
| duggaṃ vetaraṇiṃ nadiṃ. |
120.
| 563 Ayomayā simbaliyo, |
| soḷasaṅgulakaṇṭakā; |
| Ubhato abhilambanti, |
| duggaṃ vetaraṇiṃ nadiṃ. |
121.
| 564 Te accimanto tiṭṭhanti, |
| aggikkhandhāva ārakā; |
| Ādittā jātavedena, |
| uddhaṃ yojanamuggatā. |
122.
| 565 Ete vajanti niraye, |
| tatte tikhiṇakaṇṭake; |
| Nāriyo ca aticārā, |
| narā ca paradāragū. |
123.
| 566 Te patanti adhokkhandhā, |
| vivattā vihatā puthū; |
| Sayanti vinividdhaṅgā, |
| dīghaṃ jagganti sabbadā. |
124.
| 567 Tato ratyā vivasāne, |
| mahatiṃ pabbatūpamaṃ; |
| Lohakumbhiṃ pavajjanti, |
| tattaṃ aggisamūdakaṃ. |
125.
| 568 Evaṃ divā ca ratto ca, |
| dussīlā mohapārutā; |
| Anubhonti sakaṃ kammaṃ, |
| pubbe dukkaṭamattano. |
126.
| 569 Yā ca bhariyā dhanakkītā, |
| sāmikaṃ atimaññati; |
| Sassuṃ vā sasuraṃ vāpi, |
| jeṭṭhaṃ vāpi nanandaraṃ. |
127.
| 570 Tassā vaṅkena jivhaggaṃ, |
| nibbahanti sabandhanaṃ; |
| Sa byāmamattaṃ kiminaṃ, |
| jivhaṃ passati attani; |
| Viññāpetuṃ na sakkoti, |
| tāpane pecca paccati. |
128.
| 571 Orabbhikā sūkarikā, |
| macchikā migabandhakā; |
| Corā goghātakā luddā, |
| avaṇṇe vaṇṇakārakā. |
129.
| 572 Sattīhi lohakūṭehi, |
| nettiṃsehi usūhi ca; |
| Haññamānā khāranadiṃ, |
| papatanti avaṃsirā. |
130.
| 573 Sāyaṃ pāto kūṭakārī, |
| ayokūṭehi haññati; |
| Tato vantaṃ durattānaṃ, |
| paresaṃ bhuñjare sadā. |
131.
| 574 Dhaṅkā bheraṇḍakā gijjhā, |
| kākoḷā ca ayomukhā; |
| Vipphandamānaṃ khādanti, |
| naraṃ kibbisakārakaṃ. |
132.
| 575 Ye migena migaṃ hanti, |
| pakkhiṃ vā pana pakkhinā; |
| Asanto rajasā channā, |
| gantā te nirayussadaṃ. |
133.
| 576 Santo ca uddhaṃ gacchanti, |
| suciṇṇenidha kammunā; |
| Suciṇṇassa phalaṃ passa, |
| saindā devā sabrahmakā. |
134.
| 577 Taṃ taṃ brūmi mahārāja, |
| Dhammaṃ raṭṭhapatī cara; |
| Tathā rāja carāhi dhammaṃ, |
| Yathā taṃ suciṇṇaṃ nānutappeyya pacchā”ti. (3535) |
578 Saṅkiccajātakaṃ dutiyaṃ.
579 Saṭṭhinipātaṃ niṭṭhitaṃ.
580 Tassuddānaṃ
| 581 Atha saṭṭhinipātamhi, |
| Suṇātha mama bhāsitaṃ; |
| Jātakasavhayano pavaro, |
| Soṇakaarindamasavhayano; |
| Tathā vuttarathesabhakiccavaroti. |