-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.9 Komāraputtajātaka
Tikanipāta
Kumbhavagga
Komāraputtajātaka
145.
| 870 “Pure tuvaṃ sīlavataṃ sakāse, |
| Okkantikaṃ kīḷasi assamamhi; |
| Karohare makkaṭiyāni makkaṭa, |
| Na taṃ mayaṃ sīlavataṃ ramāma”. |
146.
| 871 “Sutā hi mayhaṃ paramā visuddhi, |
| Komāraputtassa bahussutassa; |
| Mā dāni maṃ maññi tuvaṃ yathā pure, |
| Jhānānuyutto viharāmi āvuso”. |
147.
| 872 “Sacepi selasmi vapeyya bījaṃ, |
| Devo ca vasse na hi taṃ virūḷhe; |
| Sutā hi te sā paramā visuddhi, |
| Ārā tuvaṃ makkaṭa jhānabhūmiyā”ti. |
873 Komāraputtajātakaṃ navamaṃ.