-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.10 Vakajātaka
Tikanipāta
Kumbhavagga
Vakajātaka
148.
| 874 “Parapāṇarodhā jīvanto, |
| maṃsalohitabhojano; |
| Vako vataṃ samādāya, |
| upapajji uposathaṃ. |
149.
| 875 Tassa sakko vataññāya, |
| ajarūpenupāgami; |
| Vītatapo ajjhappatto, |
| bhañji lohitapo tapaṃ. |
150.
| 876 Evameva idhekacce, |
| Samādānamhi dubbalā; |
| Lahuṃ karonti attānaṃ, |
| Vakova ajakāraṇā”ti. (501) |
877
Vakajātakaṃ dasamaṃ.
Kumbhavaggo pañcamo.
878 Tassuddānaṃ
| 879 Varakumbha supattasirivhayano, |
| Sucisammata bindusaro cusabho; |
| Saritaṃpati caṇḍi jarākapinā, |
| Atha makkaṭiyā vakakena dasāti. |
880 Atha vagguddānaṃ
| 881 Saṅkappo padumo ceva, |
| Udapānena tatiyaṃ; |
| Abbhantaraṃ ghaṭabhedaṃ, |
| Tikanipātamhilaṅkatanti. |
882 Tikanipātaṃ niṭṭhitaṃ.