-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.10 Puṭadūsakajātaka
Tikanipāta
Udapānavagga
Puṭadūsakajātaka
88.
| 790 “Addhā hi nūna migarājā, |
| puṭakammassa kovido; |
| Tathā hi puṭaṃ dūseti, |
| aññaṃ nūna karissati”. |
89.
| 791 “Na me mātā vā pitā vā, |
| puṭakammassa kovido; |
| Kataṃ kataṃ kho dūsema, |
| evaṃ dhammamidaṃ kulaṃ”. |
90.
| 792 “Yesaṃ vo ediso dhammo, |
| Adhammo pana kīdiso; |
| Mā vo dhammaṃ adhammaṃ vā, |
| Addasāma kudācanan”ti. |
793
Puṭadūsakajātakaṃ dasamaṃ.
Udapānavaggo tatiyo.
794 Tassuddānaṃ
| 795 Udapānavaraṃ vanabyaggha kapi, |
| Sikhinī ca balāka ruciravaro; |
| Sujanādhiparomakadūsa puna, |
| Satapattavaro puṭakamma dasāti. |