-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8.10 Dutiyapalāyitajātaka
Dukanipāta
Kāsāvavagga
Dutiyapalāyitajātaka
159.
| 597 “Dhajamaparimitaṃ anantapāraṃ, |
| Duppasahaṃ dhaṅkehi sāgaraṃva; |
| Girimiva anilena duppasayho, |
| Duppasaho ahamajjatādisena”. |
160.
| 598 “Mā bāliyaṃ vilapi na hissa tādisaṃ, |
| Viḍayhase na hi labhase nisedhakaṃ; |
| Āsajjasi gajamiva ekacārinaṃ, |
| Yo taṃ padā naḷamiva pothayissatī”ti. |
599
Dutiyapalāyitajātakaṃ dasamaṃ.
Kāsāvavaggo aṭṭhamo.
600 Tassuddānaṃ
| 601 Varavatthavaco dumakhīṇaphalaṃ, |
| Caturodhammavaraṃ purisuttama; |
| Dhaṅkamagadhā ca tayogirināma, |
| Gajaggavaro dhajavarena dasāti. |