-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7.8 Kūṭavāṇijajātaka
Dukanipāta
Bīraṇathambhavagga
Kūṭavāṇijajātaka
135.
| 559 “Saṭhassa sāṭheyyamidaṃ sucintitaṃ, |
| Paccoḍḍitaṃ paṭikūṭassa kūṭaṃ; |
| Phālañce khādeyyuṃ mūsikā, |
| Kasmā kumāraṃ kulalā na hareyyuṃ. |
136.
| 560 Kūṭassa hi santi kūṭakūṭā, |
| Bhavati cāpi nikatino nikatyā; |
| Dehi puttanaṭṭha phālanaṭṭhassa phālaṃ, |
| Mā te puttamahāsi phālanaṭṭho”ti. |
561 Kūṭavāṇijajātakaṃ aṭṭhamaṃ.