- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
2.7.7 Seggujātaka
Dukanipāta
Bīraṇathambhavagga
Seggujātaka
133.
| 556 “Sabbo loko attamano ahosi, | 
| Akovidā gāmadhammassa seggu; | 
| Komāri ko nāma tavajja dhammo, | 
| Yaṃ tvaṃ gahitā pavane parodasi”. | 
134.
| 557 “Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, | 
| So me pitā dubbhi vane karoti; | 
| Sā kassa kandāmi vanassa majjhe, | 
| Yo tāyitā so sahasaṃ karotī”ti. | 
558 Seggujātakaṃ sattamaṃ.