-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7.5 Kacchapajātaka
Dukanipāta
Bīraṇathambhavagga
Kacchapajātaka
129.
| 550 “Avadhī vata attānaṃ, |
| kacchapo byāharaṃ giraṃ; |
| Suggahītasmiṃ kaṭṭhasmiṃ, |
| vācāya sakiyāvadhi. |
130.
| 551 Etampi disvā naravīriyaseṭṭha, |
| Vācaṃ pamuñce kusalaṃ nātivelaṃ; |
| Passasi bahubhāṇena, |
| Kacchapaṃ byasanaṃ gatan”ti. |
552 Kacchapajātakaṃ pañcamaṃ.