-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7.4 Puṇṇanadījātaka
Dukanipāta
Bīraṇathambhavagga
Puṇṇanadījātaka
127.
| 547 “Puṇṇaṃ nadiṃ yena ca peyyamāhu, |
| Jātaṃ yavaṃ yena ca guyhamāhu; |
| Dūraṃ gataṃ yena ca avhayanti, |
| So tyāgato handa ca bhuñja brāhmaṇa”. |
128.
| 548 “Yato maṃ saratī rājā, |
| vāyasampi pahetave; |
| Haṃsā koñcā mayūrā ca, |
| asatīyeva pāpiyā”ti. |
549 Puṇṇanadījātakaṃ catutthaṃ.