
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6.4 Vīrakajātaka
Dukanipāta
Nataṃdaḷhavagga
Vīrakajātaka
107.
515 “Api vīraka passesi, |
sakuṇaṃ mañjubhāṇakaṃ; |
Mayūragīvasaṅkāsaṃ, |
patiṃ mayhaṃ saviṭṭhakaṃ”. |
108.
516 “Udakathalacarassa pakkhino, |
Niccaṃ āmakamacchabhojino; |
Tassānukaraṃ saviṭṭhako, |
Sevāle paliguṇṭhito mato”ti. |
517 Vīrakajātakaṃ catutthaṃ.