-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.9 Arakajātaka
Dukanipāta
Santhavavagga
Arakajātaka
37.
| 398 “Yo ve mettena cittena, |
| sabbalokānukampati; |
| Uddhaṃ adho ca tiriyaṃ, |
| appamāṇena sabbaso. |
38.
| 399 Appamāṇaṃ hitaṃ cittaṃ, |
| paripuṇṇaṃ subhāvitaṃ; |
| Yaṃ pamāṇakataṃ kammaṃ, |
| na taṃ tatrāvasissatī”ti. |
400 Arakajātakaṃ navamaṃ.