-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.7 Guṇajātaka
Dukanipāta
Daḷhavagga
Guṇajātaka
13.
| 358 “Yena kāmaṃ paṇāmeti, |
| dhammo balavataṃ migī; |
| Unnadantī vijānāhi, |
| jātaṃ saraṇato bhayaṃ”. |
14.
| 359 “Api cepi dubbalo mitto, |
| mittadhammesu tiṭṭhati; |
| So ñātako ca bandhu ca, |
| so mitto so ca me sakhā; |
| Dāṭhini mātimaññittho, |
| siṅgālo mama pāṇado”ti. |
360 Guṇajātakaṃ sattamaṃ.