-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.6 Alīnacittajātaka
Dukanipāta
Daḷhavagga
Alīnacittajātaka
11.
| 355 “Alīnacittaṃ nissāya, |
| pahaṭṭhā mahatī camū; |
| Kosalaṃ senāsantuṭṭhaṃ, |
| jīvaggāhaṃ agāhayi. |
12.
| 356 Evaṃ nissayasampanno, |
| bhikkhu āraddhavīriyo; |
| Bhāvayaṃ kusalaṃ dhammaṃ, |
| yogakkhemassa pattiyā; |
| Pāpuṇe anupubbena, |
| sabbasaṃyojanakkhayan”ti. |
357 Alīnacittajātakaṃ chaṭṭhaṃ.