-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.9 Mahāpadumajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Mahāpadumajātaka
106.
| 2352 “Nādaṭṭhā parato dosaṃ, |
| aṇuṃthūlāni sabbaso; |
| Issaro paṇaye daṇḍaṃ, |
| sāmaṃ appaṭivekkhiya. |
107.
| 2353 Yo ca appaṭivekkhitvā, |
| daṇḍaṃ kubbati khattiyo; |
| Sakaṇṭakaṃ so gilati, |
| jaccandhova samakkhikaṃ. |
108.
| 2354 Adaṇḍiyaṃ daṇḍayati, |
| daṇḍiyañca adaṇḍiyaṃ; |
| Andhova visamaṃ maggaṃ, |
| na jānāti samāsamaṃ. |
109.
| 2355 Yo ca etāni ṭhānāni, |
| Aṇuṃthūlāni sabbaso; |
| Sudiṭṭhamanusāseyya, |
| Sa ve voharitumarahati. |
110.
| 2356 Nekantamudunā sakkā, |
| Ekantatikhiṇena vā; |
| Attaṃ mahante ṭhapetuṃ, |
| Tasmā ubhayamācare. |
111.
| 2357 Paribhūto mudu hoti, |
| atitikkho ca veravā; |
| Etañca ubhayaṃ ñatvā, |
| anumajjhaṃ samācare. |
112.
| 2358 Bahumpi ratto bhāseyya, |
| duṭṭhopi bahu bhāsati; |
| Na itthikāraṇā rāja, |
| puttaṃ ghātetumarahasi”. |
113.
| 2359 “Sabbova loko ekato, |
| Itthī ca ayamekikā; |
| Tenāhaṃ paṭipajjissaṃ, |
| Gacchatha pakkhipatheva taṃ”. |
114.
| 2360 “Anekatāle narake, |
| gambhīre ca suduttare; |
| Pātito giriduggasmiṃ, |
| kena tvaṃ tattha nāmari”. |
115.
| 2361 “Nāgo jātaphaṇo tattha, |
| thāmavā girisānujo; |
| Paccaggahi maṃ bhogehi, |
| tenāhaṃ tattha nāmariṃ”. |
116.
| 2362 “Ehi taṃ paṭinessāmi, |
| rājaputta sakaṃ gharaṃ; |
| Rajjaṃ kārehi bhaddante, |
| kiṃ araññe karissasi”. |
117.
| 2363 “Yathā gilitvā baḷisaṃ, |
| Uddhareyya salohitaṃ; |
| Uddharitvā sukhī assa, |
| Evaṃ passāmi attanaṃ”. |
118.
| 2364 “Kiṃ nu tvaṃ baḷisaṃ brūsi, |
| kiṃ tvaṃ brūsi salohitaṃ; |
| Kiṃ nu tvaṃ ubbhataṃ brūsi, |
| taṃ me akkhāhi pucchito”. |
119.
| 2365 “Kāmāhaṃ baḷisaṃ brūmi, |
| hatthiassaṃ salohitaṃ; |
| Cattāhaṃ ubbhataṃ brūmi, |
| evaṃ jānāhi khattiya”. |
120.
| 2366 “Ciñcamāṇavikā mātā, |
| devadatto ca me pitā; |
| Ānando paṇḍito nāgo, |
| sāriputto ca devatā; |
| Rājaputto ahaṃ āsiṃ, |
| evaṃ dhāretha jātakan”ti. |
2367 Mahāpadumajātakaṃ navamaṃ.