-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.8 Meṇḍakapañhajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Meṇḍakapañhajātaka
94.
| 2339 “Yesaṃ na kadāci bhūtapubbaṃ, |
| Sakhyaṃ sattapadampimasmi loke; |
| Jātā amittā duve sahāyā, |
| Paṭisandhāya caranti kissa hetu”. |
95.
| 2340 “Yadi me ajja pātarāsakāle, |
| Pañhaṃ na sakkuṇeyyātha vattumetaṃ; |
| Raṭṭhā pabbājayissāmi vo sabbe, |
| Na hi mattho duppaññajātikehi”. |
96.
| 2341 “Mahājanasamāgamamhi ghore, |
| Janakolāhalasaṅgamamhi jāte; |
| Vikkhittamanā anekacittā, |
| Pañhaṃ na sakkuṇoma vattumetaṃ. |
97.
| 2342 Ekaggacittāva ekamekā, |
| Rahasi gatā atthaṃ nicintayitvā; |
| Paviveke sammasitvāna dhīrā, |
| Atha vakkhanti janinda etamatthaṃ”. |
98.
| 2343 “Uggaputtarājaputtiyānaṃ, |
| Urabbhassa maṃsaṃ piyaṃ manāpaṃ; |
| Na sunakhassa te adenti maṃsaṃ, |
| Atha meṇḍassa suṇena sakhyamassa”. |
99.
| 2344 “Cammaṃ vihananti eḷakassa, |
| Assapiṭṭhattharassukhassa hetu; |
| Na ca te sunakhassa attharanti, |
| Atha meṇḍassa suṇena sakhyamassa”. |
100.
| 2345 “Āvellitasiṅgiko hi meṇḍo, |
| Na ca sunakhassa visāṇakāni atthi; |
| Tiṇabhakkho maṃsabhojano ca, |
| Atha meṇḍassa suṇena sakhyamassa”. |
101.
| 2346 “Tiṇamāsi palāsamāsi meṇḍo, |
| Na ca sunakho tiṇamāsi no palāsaṃ; |
| Gaṇheyya suṇo sasaṃ biḷāraṃ, |
| Atha meṇḍassa suṇena sakhyamassa”. |
102.
| 2347 “Aṭṭhaḍḍhapado catuppadassa, |
| Meṇḍo aṭṭhanakho adissamāno; |
| Chādiyamāharatī ayaṃ imassa, |
| Maṃsaṃ āharatī ayaṃ amussa. |
103.
| 2348 Pāsādavaragato videhaseṭṭho, |
| Vitihāraṃ aññamaññabhojanānaṃ; |
| Addakkhi kira sakkhikaṃ janindo, |
| Bubhukkassa puṇṇaṃmukhassa cetaṃ”. |
104.
| 2349 “Lābhā vata me anapparūpā, |
| Yassa medisā paṇḍitā kulamhi; |
| Pañhassa gambhīragataṃ nipuṇamatthaṃ, |
| Paṭivijjhanti subhāsitena dhīrā. |
105.
| 2350 Assatarirathañca ekamekaṃ, |
| Phītaṃ gāmavarañca ekamekaṃ; |
| Sabbesaṃ vo dammi paṇḍitānaṃ, |
| Paramappatītamano subhāsitenā”ti. |
2351 Meṇḍakapañhajātakaṃ aṭṭhamaṃ.