-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.5 Janasandhajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Janasandhajātaka
49.
| 2291 “Dasa khalu imāni ṭhānāni, |
| Yāni pubbe akaritvā; |
| Sa pacchā manutappati, |
| Iccevāha janasandho. |
50.
| 2292 Aladdhā vittaṃ tappati, |
| pubbe asamudānitaṃ; |
| Na pubbe dhanamesissaṃ, |
| iti pacchānutappati. |
51.
| 2293 Sakyarūpaṃ pure santaṃ, |
| mayā sippaṃ na sikkhitaṃ; |
| Kicchā vutti asippassa, |
| iti pacchānutappati. |
52.
| 2294 Kūṭavedī pure āsiṃ, |
| pisuṇo piṭṭhimaṃsiko; |
| Caṇḍo ca pharuso cāpi, |
| iti pacchānutappati. |
53.
| 2295 Pāṇātipātī pure āsiṃ, |
| luddo cāpi anāriyo; |
| Bhūtānaṃ nāpacāyissaṃ, |
| iti pacchānutappati. |
54.
| 2296 Bahūsu vata santīsu, |
| anāpādāsu itthisu; |
| Paradāraṃ asevissaṃ, |
| iti pacchānutappati. |
55.
| 2297 Bahumhi vata santamhi, |
| annapāne upaṭṭhite; |
| Na pubbe adadaṃ dānaṃ, |
| iti pacchānutappati. |
56.
| 2298 Mātaraṃ pitarañcāpi, |
| jiṇṇakaṃ gatayobbanaṃ; |
| Pahu santo na posissaṃ, |
| iti pacchānutappati. |
57.
| 2299 Ācariyamanusatthāraṃ, |
| sabbakāmarasāharaṃ; |
| Pitaraṃ atimaññissaṃ, |
| iti pacchānutappati. |
58.
| 2300 Samaṇe brāhmaṇe cāpi, |
| sīlavante bahussute; |
| Na pubbe payirupāsissaṃ, |
| iti pacchānutappati. |
59.
| 2301 Sādhu hoti tapo ciṇṇo, |
| santo ca payirupāsito; |
| Na ca pubbe tapo ciṇṇo, |
| iti pacchānutappati. |
60.
| 2302 Yo ca etāni ṭhānāni, |
| yoniso paṭipajjati; |
| Karaṃ purisakiccāni, |
| sa pacchā nānutappatī”ti. |
2303 Janasandhajātakaṃ pañcamaṃ.