-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.4 Kāmajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Kāmajātaka
37.
| 2278 “Kāmaṃ kāmayamānassa, |
| tassa ce taṃ samijjhati; |
| Addhā pītimano hoti, |
| laddhā macco yadicchati. |
38.
| 2279 Kāmaṃ kāmayamānassa, |
| tassa ce taṃ samijjhati; |
| Tato naṃ aparaṃ kāme, |
| ghamme taṇhaṃva vindati. |
39.
| 2280 Gavaṃva siṅgino siṅgaṃ, |
| vaḍḍhamānassa vaḍḍhati; |
| Evaṃ mandassa posassa, |
| bālassa avijānato; |
| Bhiyyo taṇhā pipāsā ca, |
| vaḍḍhamānassa vaḍḍhati. |
40.
| 2281 Pathabyā sāliyavakaṃ, |
| gavāssaṃ dāsaporisaṃ; |
| Datvā ca nālamekassa, |
| iti vidvā samaṃ care. |
41.
| 2282 Rājā pasayha pathaviṃ vijitvā, |
| Sasāgarantaṃ mahimāvasanto; |
| Oraṃ samuddassa atittarūpo, |
| Pāraṃ samuddassapi patthayetha. |
42.
| 2283 Yāva anussaraṃ kāme, |
| Manasā titti nājjhagā; |
| Tato nivattā paṭikkamma disvā, |
| Te ve sutittā ye paññāya tittā. |
43.
| 2284 Paññāya tittinaṃ seṭṭhaṃ, |
| na so kāmehi tappati; |
| Paññāya tittaṃ purisaṃ, |
| taṇhā na kurute vasaṃ. |
44.
| 2285 Apacinetheva kāmānaṃ, |
| appicchassa alolupo; |
| Samuddamatto puriso, |
| na so kāmehi tappati. |
45.
| 2286 Rathakārova cammassa, |
| parikantaṃ upāhanaṃ; |
| Yaṃ yaṃ cajati kāmānaṃ, |
| taṃ taṃ sampajjate sukhaṃ; |
| Sabbañce sukhamiccheyya, |
| sabbe kāme pariccaje”. |
46.
| 2287 “Aṭṭha te bhāsitā gāthā, |
| sabbā honti sahassiyo; |
| Paṭigaṇha mahābrahme, |
| sādhetaṃ tava bhāsitaṃ”. |
47.
| 2288 “Na me attho sahassehi, |
| satehi nahutehi vā; |
| Pacchimaṃ bhāsato gāthaṃ, |
| kāme me na rato mano”. |
48.
| 2289 “Bhadrako vatāyaṃ māṇavako, |
| Sabbalokavidū muni; |
| Yo imaṃ taṇhaṃ dukkhajananiṃ, |
| Parijānāti paṇḍito”ti. |
2290 Kāmajātakaṃ catutthaṃ.