-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.2 Bhaddasālajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Bhaddasālajātaka
13.
| 2252 “Kā tvaṃ suddhehi vatthehi, |
| aghe vehāyasaṃ ṭhitā; |
| Kena tyāssūni vattanti, |
| kuto taṃ bhayamāgataṃ”. |
14.
| 2253 “Taveva deva vijite, |
| bhaddasāloti maṃ vidū; |
| Saṭṭhi vassasahassāni, |
| tiṭṭhato pūjitassa me. |
15.
| 2254 Kārayantā nagarāni, |
| agāre ca disampati; |
| Vividhe cāpi pāsāde, |
| na maṃ te accamaññisuṃ; |
| Yatheva maṃ te pūjesuṃ, |
| tatheva tvampi pūjaya”. |
16.
| 2255 “Taṃ ivāhaṃ na passāmi, |
| thūlaṃ kāyena te dumaṃ; |
| Ārohapariṇāhena, |
| abhirūposi jātiyā. |
17.
| 2256 Pāsādaṃ kārayissāmi, |
| ekatthambhaṃ manoramaṃ; |
| Tattha taṃ upanessāmi, |
| ciraṃ te yakkha jīvitaṃ”. |
18.
| 2257 “Evaṃ cittaṃ udapādi, |
| sarīrena vinābhāvo; |
| Puthuso maṃ vikantitvā, |
| khaṇḍaso avakantatha. |
19.
| 2258 Agge ca chetvā majjhe ca, |
| pacchā mūlamhi chindatha; |
| Evaṃ me chijjamānassa, |
| na dukkhaṃ maraṇaṃ siyā”. |
20.
| 2259 “Hatthapādaṃ yathā chinde, |
| Kaṇṇanāsañca jīvato; |
| Tato pacchā siro chinde, |
| Taṃ dukkhaṃ maraṇaṃ siyā. |
21.
| 2260 Sukhaṃ nu khaṇḍaso chinnaṃ, |
| bhaddasāla vanappati; |
| Kiṃhetu kiṃ upādāya, |
| khaṇḍaso chinnamicchasi”. |
22.
| 2261 “Yañca hetumupādāya, |
| hetuṃ dhammūpasaṃhitaṃ; |
| Khaṇḍaso chinnamicchāmi, |
| mahārāja suṇohi me. |
23.
| 2262 Ñātī me sukhasaṃvaddhā, |
| mama passe nivātajā; |
| Tepihaṃ upahiṃseyyaṃ, |
| paresaṃ asukhocitaṃ”. |
24.
| 2263 “Ceteyyarūpaṃ cetesi, |
| bhaddasāla vanappati; |
| Hitakāmosi ñātīnaṃ, |
| abhayaṃ samma dammi te”ti. |
2264 Bhaddasālajātakaṃ dutiyaṃ.