-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.1 Cūḷakuṇālajātaka
Dvādasakanipāta
Cūḷakuṇālavagga
Cūḷakuṇālajātaka
1.
| 2239 “Luddhānaṃ lahucittānaṃ, |
| akataññūna dubbhinaṃ; |
| Nādevasatto puriso, |
| thīnaṃ saddhātumarahati. |
2.
| 2240 Na tā pajānanti kataṃ na kiccaṃ, |
| Na mātaraṃ pitaraṃ bhātaraṃ vā; |
| Anariyā samatikkantadhammā, |
| Sasseva cittassa vasaṃ vajanti. |
3.
| 2241 Cirānuvutthampi piyaṃ manāpaṃ, |
| Anukampakaṃ pāṇasamampi bhattuṃ; |
| Āvāsu kiccesu ca naṃ jahanti, |
| Tasmāhamitthīnaṃ na vissasāmi. |
4.
| 2242 Thīnañhi cittaṃ yathā vānarassa, |
| Kannappakannaṃ yathā rukkhachāyā; |
| Calācalaṃ hadayamitthiyānaṃ, |
| Cakkassa nemi viya parivattati. |
5.
| 2243 Yadā tā passanti samekkhamānā, |
| Ādeyyarūpaṃ purisassa vittaṃ; |
| Saṇhāhi vācāhi nayanti menaṃ, |
| Kambojakā jalajeneva assaṃ. |
6.
| 2244 Yadā na passanti samekkhamānā, |
| Ādeyyarūpaṃ purisassa vittaṃ; |
| Samantato naṃ parivajjayanti, |
| Tiṇṇo nadīpāragatova kullaṃ. |
7.
| 2245 Silesūpamā sikhiriva sabbabhakkhā, |
| Tikkhamāyā nadīriva sīghasotā; |
| Sevanti hetā piyamappiyañca, |
| Nāvā yathā orakūlaṃ parañca. |
8.
| 2246 Na tā ekassa na dvinnaṃ, |
| āpaṇova pasārito; |
| Yo tā mayhanti maññeyya, |
| vātaṃ jālena bādhaye. |
9.
| 2247 Yathā nadī ca pantho ca, |
| pānāgāraṃ sabhā papā; |
| Evaṃ lokitthiyo nāma, |
| velā tāsaṃ na vijjati. |
10.
| 2248 Ghatāsanasamā etā, |
| kaṇhasappasirūpamā; |
| Gāvo bahitiṇasseva, |
| omasanti varaṃ varaṃ. |
11.
| 2249 Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ, |
| Muddhābhisittaṃ pamadā ca sabbā; |
| Ete naro niccayato bhajetha, |
| Tesaṃ have dubbidu sabbabhāvo. |
12.
| 2250 Naccantavaṇṇā na bahūnaṃ kantā, |
| Na dakkhiṇā pamadā sevitabbā; |
| Na parassa bhariyā na dhanassa hetu, |
| Etitthiyo pañca na sevitabbā”ti. |
2251 Cūḷakuṇālajātakaṃ paṭhamaṃ.