-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.4 Saṅkhajātaka
Dasakanipāta
Catudvāravagga
Saṅkhajātaka
39.
| 1950 “Bahussuto sutadhammosi saṅkha, |
| Diṭṭhā tayā samaṇabrāhmaṇā ca; |
| Athakkhaṇe dassayase vilāpaṃ, |
| Añño nu ko te paṭimantako mayā”. |
40.
| 1951 “Subbhū subhā suppaṭimukkakambu, |
| Paggayha sovaṇṇamayāya pātiyā; |
| ‘Bhuñjassu bhattaṃ’ iti maṃ vadeti, |
| Saddhāvittā |
| Tamahaṃ noti brūmi”. |
41.
| 1952 “Etādisaṃ brāhmaṇa disvāna yakkhaṃ, |
| Puccheyya poso sukhamāsisāno; |
| Uṭṭhehi naṃ pañjalikābhipuccha, |
| Devī nusi tvaṃ uda mānusī nu”. |
42.
| 1953 “Yaṃ tvaṃ sukhenābhisamekkhase maṃ, |
| Bhuñjassu bhattaṃ iti maṃ vadesi; |
| Pucchāmi taṃ nāri mahānubhāve, |
| Devī nusi tvaṃ uda mānusī nu”. |
43.
| 1954 “Devī ahaṃ saṅkha mahānubhāvā, |
| Idhāgatā sāgaravārimajjhe; |
| Anukampikā no ca paduṭṭhacittā, |
| Taveva atthāya idhāgatāsmi. |
44.
| 1955 Idhannapānaṃ sayanāsanañca, |
| Yānāni nānāvividhāni saṅkha; |
| Sabbassa tyāhaṃ paṭipādayāmi, |
| Yaṃ kiñci tuyhaṃ manasābhipatthitaṃ”. |
45.
| 1956 “Yaṃ kiñci yiṭṭhañca hutañca mayhaṃ, |
| Sabbassa no issarā tvaṃ sugatte; |
| Susoṇi subbhamu suvilaggamajjhe, |
| Kissa me kammassa ayaṃ vipāko”. |
46.
| 1957 “Ghamme pathe brāhmaṇa ekabhikkhuṃ, |
| Ugghaṭṭapādaṃ tasitaṃ kilantaṃ; |
| Paṭipādayī saṅkha upāhanāni, |
| Sā dakkhiṇā kāmaduhā tavajja”. |
47.
| 1958 “Sā hotu nāvā phalakūpapannā, |
| Anavassutā erakavātayuttā; |
| Aññassa yānassa na hettha bhūmi, |
| Ajjeva maṃ moḷiniṃ pāpayassu”. |
48.
| 1959 “Sā tattha vittā sumanā patītā, |
| Nāvaṃ sucittaṃ abhinimminitvā; |
| Ādāya saṅkhaṃ purisena saddhiṃ, |
| Upānayī nagaraṃ sādhuramman”ti. |
1960 Saṅkhajātakaṃ catutthaṃ.