-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.3 Catuposathiyajātaka
Dasakanipāta
Catudvāravagga
Catuposathiyajātaka
24.
| 1934 “Yo kopaneyye na karoti kopaṃ, |
| Na kujjhati sappuriso kadāci; |
| Kuddhopi so nāvikaroti kopaṃ, |
| Taṃ ve naraṃ samaṇamāhu loke”. |
25.
| 1935 “Ūnūdaro yo sahate jighacchaṃ, |
| Danto tapassī mitapānabhojano; |
| Āhārahetu na karoti pāpaṃ, |
| Taṃ ve naraṃ samaṇamāhu loke”. |
26.
| 1936 “Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, |
| Na cālikaṃ bhāsasi kiñci loke; |
| Vibhūsaṭṭhānā virato methunasmā, |
| Taṃ ve naraṃ samaṇamāhu loke”. |
27.
| 1937 “Pariggahaṃ lobhadhammañca sabbaṃ, |
| Yo ve pariññāya pariccajeti; |
| Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, |
| Taṃ ve naraṃ samaṇamāhu loke”. |
28.
| 1938 “Pucchāma kattāramanomapaññaṃ, |
| Kathāsu no viggaho atthi jāto; |
| Chindajja kaṅkhaṃ vicikicchitāni, |
| Tadajja kaṅkhaṃ vitaremu sabbe”. |
29.
| 1939 “Ye paṇḍitā atthadasā bhavanti, |
| Bhāsanti te yoniso tattha kāle; |
| Kathaṃ nu kathānaṃ abhāsitānaṃ, |
| Atthaṃ nayeyyuṃ kusalā janindā. |
30.
| 1940 Kathaṃ have bhāsati nāgarājā, |
| Garuḷo pana venateyyo kimāha; |
| Gandhabbarājā pana kiṃ vadesi, |
| Kathaṃ pana kurūnaṃ rājaseṭṭho”. |
31.
| 1941 “Khantiṃ have bhāsati nāgarājā, |
| Appāhāraṃ garuḷo venateyyo; |
| Gandhabbarājā rativippahānaṃ, |
| Akiñcanaṃ kurūnaṃ rājaseṭṭho”. |
32.
| 1942 “Sabbāni etāni subhāsitāni, |
| Na hettha dubbhāsitamatthi kiñci; |
| Yasmiñca etāni patiṭṭhitāni, |
| Arāva nābhyā susamohitāni; |
| Catubbhi dhammehi samaṅgibhūtaṃ, |
| Taṃ ve naraṃ samaṇamāhu loke”. |
33.
| 1943 “Tuvañhi seṭṭho tvamanuttarosi, |
| Tvaṃ dhammagū dhammavidū sumedho; |
| Paññāya pañhaṃ samadhiggahetvā, |
| Acchecchi dhīro vicikicchitāni; |
| Acchecchi kaṅkhaṃ vicikicchitāni, |
| Cundo yathā nāgadantaṃ kharena. |
34.
| 1944 Nīluppalābhaṃ vimalaṃ anagghaṃ, |
| Vatthaṃ idaṃ dhūmasamānavaṇṇaṃ; |
| Pañhassa veyyākaraṇena tuṭṭho, |
| Dadāmi te dhammapūjāya dhīra. |
35.
| 1945 Suvaṇṇamālaṃ satapattaphullitaṃ, |
| Sakesaraṃ ratnasahassamaṇḍitaṃ; |
| Pañhassa veyyākaraṇena tuṭṭho, |
| Dadāmi te dhammapūjāya dhīra. |
36.
| 1946 Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, |
| Kaṇṭhāvasattaṃ maṇibhūsitaṃ me; |
| Pañhassa veyyākaraṇena tuṭṭho, |
| Dadāmi te dhammapūjāya dhīra. |
37.
| 1947 Gavaṃ sahassaṃ usabhañca nāgaṃ, |
| Ājaññayutte ca rathe dasa ime; |
| Pañhassa veyyākaraṇena tuṭṭho, |
| Dadāmi te gāmavarāni soḷasa”. |
38.
| 1948 “Sāriputto tadā nāgo, |
| supaṇṇo pana kolito; |
| Gandhabbarājā anuruddho, |
| rājā ānandapaṇḍito; |
| Vidhuro bodhisatto ca, |
| evaṃ dhāretha jātakan”ti. |
1949 Catuposathiyajātakaṃ tatiyaṃ.