-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.16 Ghaṭapaṇḍitajātaka
Dasakanipāta
Catudvāravagga
Ghaṭapaṇḍitajātaka
165.
| 2088 “Uṭṭhehi kaṇha kiṃ sesi, |
| Ko attho supanena te; |
| Yopi tuyhaṃ sako bhātā, |
| Hadayaṃ cakkhu ca dakkhiṇaṃ; |
| Tassa vātā balīyanti, |
| Ghaṭo jappati kesava”. |
166.
| 2089 “Tassa taṃ vacanaṃ sutvā, |
| rohiṇeyyassa kesavo; |
| Taramānarūpo vuṭṭhāsi, |
| bhātusokena aṭṭito”. |
167.
| 2090 “Kiṃ nu ummattarūpova, |
| kevalaṃ dvārakaṃ imaṃ; |
| Saso sasoti lapasi, |
| ko nu te sasamāhari”. |
168.
| 2091 “Sovaṇṇamayaṃ maṇīmayaṃ, |
| Lohamayaṃ atha rūpiyāmayaṃ; |
| Saṅkhasilāpavāḷamayaṃ, |
| Kārayissāmi te sasaṃ”. |
169.
| 2092 “Santi aññepi sasakā, |
| araññe vanagocarā; |
| Tepi te ānayissāmi, |
| kīdisaṃ sasamicchasi”. |
170.
| 2093 “Na cāhamete icchāmi, |
| ye sasā pathavissitā; |
| Candato sasamicchāmi, |
| taṃ me ohara kesava”. |
171.
| 2094 “So nūna madhuraṃ ñāti, |
| jīvitaṃ vijahissasi; |
| Apatthiyaṃ yo patthayasi, |
| candato sasamicchasi”. |
172.
| 2095 “Evañce kaṇha jānāsi, |
| yadaññamanusāsasi; |
| Kasmā pure mataṃ puttaṃ, |
| ajjāpi manusocasi”. |
173.
| 2096 “Yaṃ na labbhā manussena, |
| amanussena vā puna; |
| Jāto me mā marī putto, |
| kuto labbhā alabbhiyaṃ. |
174.
| 2097 Na mantā mūlabhesajjā, |
| osadhehi dhanena vā; |
| Sakkā ānayituṃ kaṇha, |
| yaṃ petamanusocasi”. |
175.
| 2098 “Yassa etādisā assu, |
| amaccā purisapaṇḍitā; |
| Yathā nijjhāpaye ajja, |
| ghaṭo purisapaṇḍito. |
176.
| 2099 Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
177.
| 2100 Abbahī vata me sallaṃ, |
| yamāsi hadayassitaṃ; |
| Yo me sokaparetassa, |
| puttasokaṃ apānudi. |
178.
| 2101 Sohaṃ abbūḷhasallosmi, |
| vītasoko anāvilo; |
| Na socāmi na rodāmi, |
| tava sutvāna māṇava”. |
179.
| 2102 “Evaṃ karonti sappaññā, |
| Ye honti anukampakā; |
| Nivattayanti sokamhā, |
| Ghaṭo jeṭṭhaṃva bhātaran”ti. (1527) |
2103 Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.
2104 Dasakanipātaṃ niṭṭhitaṃ.
2105 Tassuddānaṃ
| 2106 Daḷha kaṇha dhanañjaya saṅkhavaro, |
| Raja sattaha kassa ca takkalinā; |
| Dhammaṃ kukkuṭa kuṇḍali bhojanadā, |
| Cakkavāka subhūrisa sotthi ghaṭoti. |