-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.15 Mahāmaṅgalajātaka
Dasakanipāta
Catudvāravagga
Mahāmaṅgalajātaka
155.
| 2077 “Kiṃsu naro jappamadhiccakāle, |
| Kaṃ vā vijjaṃ katamaṃ vā sutānaṃ; |
| So macco asmiñca paramhi loke, |
| Kathaṃ karo sotthānena gutto”. |
156.
| 2078 “Yassa devā pitaro ca sabbe, |
| Sarīsapā sabbabhūtāni cāpi; |
| Mettāya niccaṃ apacitāni honti, |
| Bhūtesu ve sotthānaṃ tadāhu”. |
157.
| 2079 “Yo sabbalokassa nivātavutti, |
| Itthīpumānaṃ sahadārakānaṃ; |
| Khantā duruttānamappaṭikūlavādī, |
| Adhivāsanaṃ sotthānaṃ tadāhu. |
158.
| 2080 Yo nāvajānāti sahāyamitte, |
| Sippena kulyāhi dhanena jaccā; |
| Rucipañño atthakāle matīmā, |
| Sahāyesu ve sotthānaṃ tadāhu. |
159.
| 2081 Mittāni ve yassa bhavanti santo, |
| Saṃvissatthā avisaṃvādakassa; |
| Na mittadubbhī saṃvibhāgī dhanena, |
| Mittesu ve sotthānaṃ tadāhu. |
160.
| 2082 Yassa bhariyā tulyavayā samaggā, |
| Anubbatā dhammakāmā pajātā; |
| Koliniyā sīlavatī patibbatā, |
| Dāresu ve sotthānaṃ tadāhu. |
161.
| 2083 Yassa rājā bhūtapati yasassī, |
| Jānāti soceyyaṃ parakkamañca; |
| Advejjhatā suhadayaṃ mamanti, |
| Rājūsu ve sotthānaṃ tadāhu. |
162.
| 2084 Annañca pānañca dadāti saddho, |
| Mālañca gandhañca vilepanañca; |
| Pasannacitto anumodamāno, |
| Saggesu ve sotthānaṃ tadāhu. |
163.
| 2085 Yamariyadhammena punanti vuddhā, |
| Ārādhitā samacariyāya santo; |
| Bahussutā isayo sīlavanto, |
| Arahantamajjhe sotthānaṃ tadāhu. |
164.
| 2086 Etāni kho sotthānāni loke, |
| Viññuppasatthāni sukhudrayāni; |
| Tānīdha sevetha naro sapañño, |
| Na hi maṅgale kiñcanamatthi saccan”ti. |
2087 Mahāmaṅgalajātakaṃ pannarasamaṃ.