-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.2 Ekarājacariya
Yudhañjayavagga
Mettāpāramī
Ekarājacariya
114.
| 395 “Punāparaṃ yadā homi, |
| ekarājāti vissuto; |
| Paramaṃ sīlaṃ adhiṭṭhāya, |
| pasāsāmi mahāmahiṃ. |
115.
| 396 Dasa kusalakammapathe, |
| vattāmi anavasesato; |
| Catūhi saṅgahavatthūhi, |
| saṅgaṇhāmi mahājanaṃ. |
116.
| 397 Evaṃ me appamattassa, |
| idha loke parattha ca; |
| Dabbaseno upagantvā, |
| acchindanto puraṃ mama. |
117.
| 398 Rājūpajīve nigame, |
| sabalaṭṭhe saraṭṭhake; |
| Sabbaṃ hatthagataṃ katvā, |
| kāsuyā nikhaṇī mamaṃ. |
118.
| 399 Amaccamaṇḍalaṃ rajjaṃ, |
| phītaṃ antepuraṃ mama; |
| Acchinditvāna gahitaṃ, |
| piyaṃ puttaṃva passahaṃ; |
| Mettāya me samo natthi, |
| esā me mettāpāramī”ti. |
400 Ekarājacariyaṃ cuddasamaṃ.