-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4.1 Suvaṇṇasāmacariya
Yudhañjayavagga
Mettāpāramī
Suvaṇṇasāmacariya
111.
| 391 “Sāmo yadā vane āsiṃ, |
| sakkena abhinimmito; |
| Pavane sīhabyagghe ca, |
| mettāya mupanāmayiṃ. |
112.
| 392 Sīhabyagghehi dīpīhi, |
| acchehi mahisehi ca; |
| Pasadamigavarāhehi, |
| parivāretvā vane vasiṃ. |
113.
| 393 Na maṃ koci uttasati, |
| napi bhāyāmi kassaci; |
| Mettābalenupatthaddho, |
| ramāmi pavane tadā”ti. |
394 Suvaṇṇasāmacariyaṃ terasamaṃ.