-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.9 Bodhisiñcakattheraapadāna
Timiravagga
Bodhisiñcakattheraapadāna
46.
| 1747 “Vipassissa bhagavato, |
| mahābodhimaho ahu; |
| Pabbajjupagato santo, |
| upagacchiṃ ahaṃ tadā. |
47.
| 1748 Kusumodakamādāya, |
| bodhiyā okiriṃ ahaṃ; |
| Mocayissati no mutto, |
| nibbāpessati nibbuto. |
48.
| 1749 Ekanavutito kappe, |
| yaṃ bodhimabhisiñcayiṃ; |
| Duggatiṃ nābhijānāmi, |
| bodhisiñcāyidaṃ phalaṃ. |
49.
| 1750 Tettiṃse vattamānamhi, |
| kappe āsuṃ janādhipā; |
| Udakasecanā nāma, |
| aṭṭhete cakkavattino. |
50.
| 1751 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1752 Itthaṃ sudaṃ āyasmā bodhisiñcako thero imā gāthāyo abhāsitthāti.
1753 Bodhisiñcakattherassāpadānaṃ navamaṃ.